2nd PUC Sanskrit Workbook Answers Chapter 5 महाराणाप्रतापः

Students can Download 2nd PUC Sanskrit Workbook Answers Chapter 5 महाराणाप्रतापः, Notes Pdf, 2nd PUC Sanskrit Textbook Answers, helps you to revise complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka 2nd PUC Sanskrit Workbook Answers Chapter 5 महाराणाप्रतापः

1. सन्धिं विभजत।
2nd PUC Sanskrit Workbook Answers Chapter 5 महाराणाप्रतापः 1
उत्तरम्
नैतत = न + एतत
सर्वोऽपि = सर्वो + अपि
पितुरनन्तरम् = पितुः + अनन्तरम्

सन्धिं योजयत।
2nd PUC Sanskrit Workbook Answers Chapter 5 महाराणाप्रतापः 2
उत्तरम्
तथा + एव = तथैव
सर्वे + अपि = सर्वेऽपि
तत् + विरुद्धम् = तद्विरुद्धम्

2nd PUC Sanskrit Workbook Answers Chapter 5 महाराणाप्रतापः

a

2. विग्रहवाक्यं लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 5 महाराणाप्रतापः 3
उत्तरम्
शौर्यगाथाः = शौर्यस्य गाथाः।
राजपुत्रः = राज्ञः पुत्रः।
महासैन्यम् = महत् च तत् सैन्यं च

समस्तपदं लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 5 महाराणाप्रतापः 4
उत्तरम्
अरण्यस्य मार्जालः = अरण्यमार्जालः
हस्तात् च्युतान् = हस्तच्युतान्
स्वस्य जन्मस्थानम् = स्वजन्मस्थानम्

3. लिङ्ग-विभक्ति-वचनानि लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 5 महाराणाप्रतापः 5
उत्तरम्
2nd PUC Sanskrit Workbook Answers Chapter 5 महाराणाप्रतापः 13

4. लकार-पुरुष-वचनानि लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 5 महाराणाप्रतापः 6
उत्तरम्
2nd PUC Sanskrit Workbook Answers Chapter 5 महाराणाप्रतापः 14

2nd PUC Sanskrit Workbook Answers Chapter 5 महाराणाप्रतापः

5. पदपरिचयं कुरुत।
2nd PUC Sanskrit Workbook Answers Chapter 5 महाराणाप्रतापः 7
उत्तरम्
भूत्वा – क्त्वान्ताव्ययम्
स्मरन् – शतृप्रत्ययः वर्तमानकृदन्तः
प्राप्तवान् – क्तवतुप्रत्ययः, भूतकृदन्तः

6. प्रयोगं परिवर्तयत।
2nd PUC Sanskrit Workbook Answers Chapter 5 महाराणाप्रतापः 8
उत्तरम्
राणाप्रतापः प्रतिज्ञां स्वीकृतवान् ।
राणाप्रतापेन प्रतिज्ञा स्वीकृता।

अहम् एतद् धनं स्वीकर्तुं न इच्छामि।
एतद् धनं स्वीकर्तु मया न इष्यते।

2nd PUC Sanskrit Workbook Answers Chapter 5 महाराणाप्रतापः

योग्यताविस्तारः

1. अस्मिन् पाठे विद्यमानानि स्वरसन्धेः उदाहरणानि चित्त्वा लिखत –
2nd PUC Sanskrit Workbook Answers Chapter 5 महाराणाप्रतापः 9
उत्तरम्

  1. एकैकमपि
  2. चेतकाख्यस्य
  3. प्रावोचत्
  4. पराक्रान्ता
  5. आहाराभावात्
  6. राणाप्रतापस्यापि

2. अस्मिन् पाठे विद्यमानानि लट्, लङ् रूपाणि चित्वा लिखत –
2nd PUC Sanskrit Workbook Answers Chapter 5 महाराणाप्रतापः 10
उत्तरम्

  1. लट् – प्रेरयति
  2. लङ् – अद्रवत्
  3. लट् – आगच्छन्ति
  4. लङ – उपाक्रमत्
  5. लङ् – आसीत्
  6. लट् – वर्तन्ते

2nd PUC Sanskrit Workbook Answers Chapter 5 महाराणाप्रतापः

3. अस्मिन् पाठे विद्यमानानि कृदन्तरूपाणि चित्वा लिखत –
2nd PUC Sanskrit Workbook Answers Chapter 5 महाराणाप्रतापः 11
उत्तरम्

  1. ल्यबन्तः – सज्जीकृत्य
  2. क्त्वान्तः – खादित्वा
  3. तुमुन्नन्तः – आत्मसात्कर्तुं
  4. ल्यबन्तः – निर्वर्त्य
  5. क्त्वान्तः – श्रुत्वा
  6. तुमुन्नन्तः – चिन्तयितुं

4. लिङ्ग-विभक्ति-वचनानि लिखत –
2nd PUC Sanskrit Workbook Answers Chapter 5 महाराणाप्रतापः 12
उत्तरम्

  1. ज्ञानेन – नपुंसकलिङ्ग, तृतीया, एकवचनम्।
  2. माता – स्त्रीलिङ्ग, प्रथमा, एकवचनम् ।
  3. वैरिभिः – पुंलिङ्गः, तृतीया, बहुवचनम् ।
  4. अमात्यः – पुंलिङ्गः, प्रथमा, एकवचनम् ।
  5. सभाम् – स्त्रीलिङ्गः, द्वितीया, एकवचनम् ।
  6. अरण्ये – नपुंसकलिङ्ग, सप्तमी, एकवचनम् ।
a