Students can Download 2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः, Notes Pdf, 2nd PUC Sanskrit Textbook Answers, helps you to revise complete Karnataka State Board Syllabus and score more marks in your examinations.
Karnataka 2nd PUC Sanskrit Workbook Answers Chapter 6 अनुरागोदयः
1. सन्धिं विभजत।
 
 उत्तरम्
 वनानिलेन = वन + अनिलेन
 रतेरिव = रतेः + इव
 तद्रूपम् = तत् + रुपम्
सन्धिं योजयत।
 
 उत्तरम्
 मकरकेतुः + उत्पादितः = मकरकेतुरुत्पादितः
 ततः + ततः = ततस्ततः
 धौतः + च = धौतश्च
2. विग्रहवाक्यं लिखत।
 
 उत्तरम्
 मुकुलितलोचना = मुकुलिते लोचने यस्या सा
 मुनिकुमारकम् = मुनेः कुमारकं तं
 सुरभिपरिमला = सुरभेः परिमला
समस्तपदं लिखत।
 
 उत्तरम्
 मदीयं कपोलम् = मत्कपोलम्
 गुरोः उपदेशः = गुरुपदेशः
 अच्छोद इति सरः = अच्छोदसरः
3. लिङ्ग-विभक्ति-वचनानि लिखत।
 
 उत्तरम्
 
4. लकार-पुरुष-वचनानि लिखत।
 
 उत्तरम्
 
पदपरिचयं कुरुत।
 
 उत्तरम्
 स्नातुम् – तुमुन्नन्ताव्ययम्
 आदाय – ल्यबन्ताव्ययम्
 अन्यथा – अव्ययः
5. प्रयोगं परिवर्तयत।
 
 उत्तरम्
 अहं मुनिकुमारकम् अपश्यम् ।
 मया मुनिकुमारकः अदृश्यत ।
निर्वार्यतां हृदयम्। निवारयतु हृदयम्।
 सलक्षणम् अलंकारं निर्दिशत।
6. सलक्षणम् अलंङ्कारं निर्दिशत।
 
 उत्तरम्
 अ) रतेः बाष्पबिन्दुभिः आरचितामिव स्फटिकाक्षमालिकाम्।
 अत्र उत्प्रेक्षालङ्कारः।
 तल्लक्षणम् – ‘संभावनास्यादुत्प्रेक्षा।’
आ) कुसुमगन्धेन मधुकरीव आकृष्यमाणा।
 अत्र उपमालङ्कारः।
 तल्लक्षणम् – ‘उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः।’
इ) विलासमिव सरस्वत्याः मुनिकुमारकमपश्यम् ।
 अत्र उत्प्रेक्षालङ्कारः।
 तल्लक्षणम् – ‘संभावनास्यादुत्प्रेक्षा।’
योग्यताविस्तारः
1. पाठ्यभागे विद्यमानानि उपमा-उत्प्रेक्षा अलङ्कारयोः उदाहरण-वाक्यानि सङ्गृह्य लिखत।
 
 उत्तरम्
 उपमा – 1) काममिव सनियमम् मुनिकुमारकमपश्यम्।
 उत्प्रेक्षा – 1) मन्ये च सकलजगत् नयनानन्दकरं शशिबिम्बं विरचयता लक्ष्मीवास भवनानि कमलानि
 सृजता प्रजापतिना एतदानन आकार करणकौशलाभ्यासः कृतः।
2. पाठ्यभागात् ल्यबन्त/क्त्वान्ताव्ययरूपाणि चित्त्वा लिखत –
 
 उत्तरम्
 ल्यबन्तः –
- प्राणिपत्य
- उत्पाद्य
- उन्मुच्य
क्त्वान्तः-
- गत्वा
- कृत्वा
- उक्त्वा
3. कन्नडभाषया – आङ्ग्लभाषया वा अनुवदत।
 
 उत्तरम्
 1. तयोः अहं ईदृशी आत्मजा समुत्पन्ना।
 
 I was born as such a daughter to those two.
2. धैर्यधना हि साधवः।
 
 The virtuous possess courage itself as their wealth.
3. भगवन्, किम् अस्य अभिधानः?
 
 O Reverential one! What is the name of this person?
4. एकदाहं अम्बया सह अच्छोदसरः अभ्यागमम् ।
 
 Once I had come with my mother to the Achhoda lake.
