KSEEB Solutions for Class 10 Sanskrit पूरकपाठाः Chapter 1 ध्रुवकथा

Students can Download Sanskrit Lesson 1 ध्रुवकथा Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 10 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 10 Sanskrit पूरकपाठाः Chapter 1 ध्रुवकथा (प्राचीनकथा)

ध्रुवकथा Questions and Answers, Summary, Notes

KSEEB Solutions for Class 10 Sanskrit पूरकपाठाः Chapter 1 ध्रुवकथा 1

Introduction:
India is our country. Here we can see the rivers like Ganga-Yamuna etc. Here were born Valmiki, Vedavyasa, Dhruva, Prahlada and Nachiketha. This lesson tells us about ‘Dhruva’.

पीठिका
भारतम् अस्माकं जन्मभूमिः । अत्र गङ्गा-यमुनादयः नद्यः प्रवहन्ति । वाल्मीकिव्यासादयः अत्रैव सञ्जाताः । ध्रुव-प्रहलाद-नचिकेत इत्यादयः भारतमातुः सुपुत्राः एव। अस्मिन् पाठे ‘ध्रुवस्य’ विषये वर्णितम् अस्ति ।

a

KSEEB Solutions for Class 10 Sanskrit पूरकपाठाः Chapter 1 ध्रुवकथा

ध्रुवकथा Summary in Kannada

ध्रुवकथा Summary in Kannada 1

ध्रुवकथा Summary in Kannada 2

ध्रुवकथा Summary in English

In ancient times, there was a king Uttanapada who had two sons Dhruva and Uttama from his two wives Suneethi and Suruchi respectively. One day Uttama was sitting on the lap of his father. By chance, Dhruva came there and he also wanted to sit in the lap of his father. But Suruchi stopped him by saying harsh words and sent him back. The boy went to Suneethi and told her about the incident.

KSEEB Solutions for Class 10 Sanskrit पूरकपाठाः Chapter 1 ध्रुवकथा

The mother consoled the boy and asked him to do the penance and devote his mind to Lord Narayana. Five-year-old Dhruva determined to do so and he went to the forest for this purpose. The sage Narada advised him the Vasudeva mantra and told him to worship the Lord Narayaná. Dhruva did the same. Lord Vishnu was pleased by his great sacrifice, meditation, devotion and worship Vishnu appeared before the boy and gave him the rare title of “Dhruva” which is very difficult to attain.

ध्रुवकथा Summary in Sanskrit

सारांशः पुरा उत्तानपादो नाम राजा आसीत्। तस्य सुनीतिः सुरुचिरिति द्वे भार्ये आस्ताम् । सुनीतेः ध्रुवः इति सुरुचेः उत्तम इति च द्वौ सुतावास्ताम् । एकदा राज्ञः अङ्के उत्तमः उपाविशत् । तं वीक्ष्य ध्रुवोऽपि अङ्के उपवेष्टुमिच्छन् आगतः। तदसहमाना सुरुचिः ध्रुवं अनिन्दयत् । तस्याः वचनेन दुःखितः ध्रुवः सर्वं वृत्तान्तं मात्रे न्यवेदयत् । तदा सुनीतिः ‘भगवन्तं नारायणं शरणमुपगच्छ’ इति अवदत् ।

KSEEB Solutions for Class 10 Sanskrit पूरकपाठाः Chapter 1 ध्रुवकथा

पञ्चवर्षीयः ध्रुवः मातुरनुमत्या नारायणं साक्षात्कर्तुं घोरमरण्यं प्रस्थितः। नारदात् वासुदेवमन्त्रोपदेशं परिगृह्य तपः आचरत्। भक्तिवश्यः नारायणः तस्य पुरतः प्रादुरभूत् । ध्रुवः तं बहुधा अस्तौत् । सन्तुष्टः भगवान् विष्णुः – ‘वत्स, चिरकालमिदं राज्यं धर्मेण पालय’ इति अनुगृह्य ध्रुवं पदमयच्छत् ।

अभ्यासः

I. दशभिः वाक्यैः उत्तरं संस्कृतभाषया, कन्नडभाषया, आङ्गलभाषया वा लिखत ।

प्रश्न 1.
ध्रुवकथां सगृह्य लिखत ।
उत्तरम
KSEEB Solutions for Class 10 Sanskrit पूरकपाठाः Chapter 1 ध्रुवकथा 2

In ancient times, there was a king Uttanapada who had two sons Dhruva and Uttama from his two wives Suneethi and Suruchi respectively. One day Uttama was sitting on the lap of his father. By chance, Dhruva came there and he also wanted to sit in the lap of his father. But Suruchi stopped him by saying harsh words and sent him back. The boy went to Suneethi and told her about the incident. The mother consoled the boy and asked him to do the penance and devote his mind to the Lord. Narayana.

KSEEB Solutions for Class 10 Sanskrit पूरकपाठाः Chapter 1 ध्रुवकथा

Five-year-old Dhruva determined to do so and he went to the forest for this purpose. The sage Narada advised him the Vasudeva mantra and told him to worship the Lord Narayana. Dhruva did the same. Lord Vishnu was pleased by his great sacrifice, meditation, devotion and worship Vishnu appeared before the boy and gave him the rare title of “Dhruva” which is very difficult to attain.

इतरप्रश्नाः

I. सूक्तम् उत्तरं चित्वा लिखत ।

प्रश्न 1.
अस्य सुनीतिः सुरुचिश्च द्वै भार्ये आस्ताम् ।
(a) उत्तानपादस्य
(b) पद्मपादस्य
(c) महापादस्य
(d) सुपादस्य

KSEEB Solutions for Class 10 Sanskrit पूरकपाठाः Chapter 1 ध्रुवकथा

प्रश्न 2.
ध्रुवः अस्याः पुत्रः।
(a) सुरुचिः
(b) सुनीतिः
(c) सुमेधा
(d) सुवर्चला

प्रश्न 3.
राज्ञः अङ्के एषः उपाविशत् ।
(a) ध्रुवः
(b) बालकः
(c) उत्तमः
(d) पुरुषोत्तमः

प्रश्न 4.
ध्रुवः एतं साक्षात्कर्तुम् अरण्यं गतः ।
(a) नारायणं
(b) नागराज
(c) नृपं
(d) नृपोत्तम

प्रश्न 5.
भगवान् विष्णुः ध्रुवम् इदं पदम् अयच्छत् ।
(a) राजपदं
(b) ध्रुवपदं
(c) विष्णुपदं
(d) स्वर्गपदं

KSEEB Solutions for Class 10 Sanskrit पूरकपाठाः Chapter 1 ध्रुवकथा

प्रश्न 6.
अत्र समूहेतरपदम् इदम् अस्ति ।
(a) उत्तानपादः
(b) सुनीतिः
(c) ध्रुवः
(d) सुधा

प्रश्न 7.
‘रुदन्’ शब्दस्य स्त्रीलिङ्ग रूपम् इदम् अस्ति।
(a) रुदना
(b) रुद्धा
(c) रुदन्ती
(d) रुरोद ।

प्रश्न 8.
‘नाधिकारः’ इत्यत्र एषा सन्धिः वर्तते ।
(a) गुण
(b) सवर्णदीर्घ
(c) वृद्धि
(d) यण

प्रश्न 9.
‘प्रियः’ शब्दस्य विरुद्धार्थकपदम् इदम् अस्ति।
(a) प्रिया
(b) सुप्रियः
(c) अप्रियः
(d) बहुप्रियः

KSEEB Solutions for Class 10 Sanskrit पूरकपाठाः Chapter 1 ध्रुवकथा

प्रश्न 10.
‘गच्छ’ इत्यत्र एषः लकारः वर्तते ।
(a) लट्
(b) लोट्
(c) लङ्
(d) लृट्

II. अष्टादशपुराणानां नामानि लिखत ।
उत्तरम्

  1. मत्स्य
  2. मार्कण्डेय
  3. भविष्य
  4. भागवत
  5. ब्रह्म
  6. ब्रह्मवैवर्त
  7. ब्रह्माण्ड
  8. वामन
  9. वराह
  10. वायु
  11. विष्णु
  12. अग्नि
  13. नारद
  14. पद्म
  15. लिङ्ग
  16. गरुड
  17. कूर्म
  18. स्कन्द

-एतानि अष्टादश पुराणानि।

a