2nd PUC Sanskrit Previous Year Question Paper June 2015

Students can Download 2nd PUC Sanskrit Previous Year Question Paper June 2015, Karnataka 2nd PUC Sanskrit Model Question Papers with Answers help you to revise complete Syllabus and score more marks in your examinations.

Karnataka 2nd PUC Sanskrit Previous Year Question Paper June 2015

अङ्काः 100
समय : 3 घण्टा 15 निमेषाः।

I. एकवाक्येन संस्कृतभाषया उत्तरं लिखत। (10 × 1 = 10)

प्रश्न 1.
अद्यापि देवाः कुत्र जन्म इच्छन्ति?
उत्तरम्
भारत भूतले

a

प्रश्न 2.
वृद्धपक्षिराजस्य नाम किम्?
उत्तरम्
चिरञ्जीवी

KSEEB Solutions

प्रश्न 3.
प्रव्राजकः वणिजः गृहं किमर्थम् अगच्छत्?
उत्तरम्
भिक्षार्थम्

प्रश्न 4.
गौतमी का?
उत्तरम्
कण्वाश्रमस्य वृद्धतापसी

प्रश्न 5.
राणाप्रतापस्य अश्वस्य नाम किम्?
उत्तरम्
चेतकः

प्रश्न 6.
महाश्वेतायाः पिता कः?
उत्तरम्
हंसः

प्रश्न 7.
‘सा’ शान्तिः कुत्र कार्य करोति?
उत्तरम्
वस्त्रापणे

प्रश्न 8.
कर्णस्य रक्षाकवचं किम् ?
उत्तरम्
गुरोः अनुग्रहः

प्रश्न 9.
कामधेनुगुणाः का?
उत्तरम्
विद्या

KSEEB Solutions

प्रश्न 10.
ध्वन्यालोकः कन्नडभाषायां केन अनूदितः?
उत्तरम्
डा. के. कृष्णमूर्ति

II. द्वित्रैः वाक्यैः संस्कृतभाषया कन्नडभाषया आङ्ग्लभाषावा वा उत्तरं लिखत। (पञ्चनामेव) (5 × 2 = 10)

प्रश्न 11.
भारतवर्षम् इति किमर्थं कथ्यते ?

प्रश्न 12.
विस्मितः राक्षसः विक्रमादित्यं किं पृच्छति ?

प्रश्न 13.
कन्याविषये परिव्राट् वणिजः सकाशे किं वदति?

प्रश्न 14.
भारतसर्वकारः राणाप्रतापाय कथं गौरवम् असूचयत् ?

प्रश्न 15.
प्रणामावसरे महाश्वेता कीदृशी आसीत् ?

KSEEB Solutions

प्रश्न 16.
सुन्दरः किमर्थं स्वग्रामं त्यक्तवान् ?

प्रश्न 17.
कोषः किमर्थं संरक्ष्यः?

III. पाठनाम उल्लिख्य श्लोकानाम् अनुवाद कन्नड-आङ्ग्लभाषया वा कुरुत। (त्रयाणाम्) (3 × 3 = 9)

प्रश्न 18.
विश्वस्य मातरस्सर्वाः सर्वाश्चैव महाफलाः ।
तथा नद्यः स्वप्रकाशाः शतशोऽथ सहस्रशः ॥

प्रश्न 19.
मञ्जूषां तां च गङ्गायां तथैवोर्ध्वस्थदीपिकाम् ।
कृत्वा तत्याज निक्षिप्य घोरं वानरमन्तरे ॥

प्रश्न 20.
कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि ।
तमस्तपति धर्माशौ कथमाविर्भविष्यति ॥

प्रश्न 21.
धन्योऽस्मि गमनात्पूर्वमीदृशी सम्पदागता ।
विना तु गुरुशुश्रूषां नान्यद्भाव्यं परं मम ॥

KSEEB Solutions

प्रश्न 22.
श्रुत्वा धर्म विजानाति श्रुत्वा त्यजति दुर्मतिम् ।
श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षमवाप्नुयात् ॥

IV. एतेषां पाठनाम उल्लिख्य कः कं प्रति अवदत् ? इति संस्कृतभाषया लिखत। (चतुर्णामेव) (2 × 4 = 8)

प्रश्न 23.
यं कमेवं मा भक्षय।

प्रश्न 24.
अनार्य ! आत्मनो हृदयानुमानेन पश्यसि।

प्रश्न 25.
मम जीवनं सार्थकं भवेत्।

प्रश्न 26.
‘पुण्डरीक इति नाम चक्रे’।

KSEEB Solutions

प्रश्न 27.
अहो । गुरुकुलवैभवम्।

प्रश्न 28.
परीक्षार्थम् इतोऽपि समयावकाशः विद्यते ।।

V. दशवाक्यैः संस्कृतभाषया कन्नडभाषया आङ्ग्लभाषया वा उत्तरं लिखत। (चतुर्णामेव) (4 × 5 = 20)

प्रश्न 29.
विक्रमादित्यस्य प्रभावेण राक्षसः कथं परिवर्तितः?

प्रश्न 30.
प्रव्राजकः।

प्रश्न 31.
अङ्गुलीयकप्रसङ्गः।

प्रश्न 32.
महाराणाप्रतापेन अनुभूता कष्टपरम्परा।

KSEEB Solutions

प्रश्न 33.
पुण्डरीकस्य जन्मवृत्तान्तं लिखत।

प्रश्न 34.
शान्तिदर्शनात् तरुणस्य चिन्तासन्ततिः।

प्रश्न 35.
कर्ण परशुरामयोः संवादः।

प्रश्न 36.
शास्त्रिणाम् शिष्यवात्सल्यम्।

VI. मञ्जूषातः सूक्तपदं चित्वा रिक्तं स्थानं पूरयत। (4 × 1 = 4)

प्रश्न 37.
इतः स्वर्गश्च …………. मध्यश्चान्तश्च गम्यते। (मोक्षश्च)

प्रश्न 38.
ममापराधः …………. क्षन्तव्यः। (कृपया)

KSEEB Solutions

प्रश्न 39.
वैरीणां …………. न समुद्रोपमम् आसीत्। (सैन्यं)

प्रश्न 40.
विद्या …………. रक्ष्यते । (योगेन)

(कृपया, योगेन, सैन्यं, मोक्षश्च)

VII. संयोजयत। (1 × 4 = 4)

क – ख
(a) जाह्नवी – (i) कुङ्कुमम्
(b) गन्धवहः – (ii) गङ्गा
(c) हंसः – (iii) वायुः
(d) ललाटे – (iv) गौरी
उत्तरम्
(b) गङ्गा
(c) वायुः
(d) गौरी
(a) कुकुमम्

VIII. रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत । (त्रयाणामेव) (3 × 1 = 3)

प्रश्न 42.
पुत्थलिका भोजराजं प्रति अब्रवीत् ।।
उत्तरम्
कं।

प्रश्न 43.
अनुचराः प्रव्राजकस्य वचनम् अपालयन्।
उत्तरम्
कस्य।

KSEEB Solutions

प्रश्न 44.
अम्बया सह स्नातुम् अभ्यागमम्।
उत्तरम्
कया।

प्रश्न 45.
ऋषयः प्रसन्नमुखवर्णाः दृश्यन्ते।
उत्तरम्
के।

प्रश्न 46.
उदयसिंहः प्रतापीराजा आसीत्।
उत्तरम्
कः।

IX. यथानिर्देशं कुरुत । (चतुर्णामेव) (4 × 3 = 12)

प्रश्न 47.
सन्धिं विभजत /योजयत। (त्रयाणामेव)
एकैकम्, भीषणाकृतिः, प्रागेव।
ततः + ततः = , सर्वो + अपि =
उत्तरम्
एक + एकं – वृद्धि,
भीषणा + आकृतिः – सवर्णदीर्घ,
प्राक् + एव – जश्त्व
ततस्ततः – विसर्गसन्धिः,
सर्वोऽपि – पूर्वरूपसन्धिः।

प्रश्न 48.
विग्रहवाक्यं / समस्तपदं लिखत। (त्रयाणामेव)
इन्द्रद्वीपः, राजपुत्रः, जीवानां मारणम्, जनैः आकीर्णः, अरण्यस्य मार्जालः
उत्तरम्
इन्द्रद्वीपः – इन्द्र इति द्वीपः – कर्मधारय
राजपुत्रः – राज्ञः पुत्रः – षष्ठी तत्पुरुष।
जीवानां मारणम् – जीवमारणम् – षष्ठी तत्पुरुषः।
जनैः आकीर्णः – जनाकीर्णः – तृतीय तत्पुरुषः।
अरण्यस्य मार्जालः – अरण्यमार्जलः – षष्ठी तत्पुरुषः

KSEEB Solutions

प्रश्न 49.
लिङ्ग-विभक्ति-वचनानि लिखत। (द्वयोरेव)
वचनात्, पुत्थलिका, भूमौ, महाशयस्य
उत्तरम्
वचनात् – नपुंसकलिङ्गः, पञ्चमी विभक्तिः, एकवचनम्
पुत्थलिका – स्त्रीलिङ्गः, प्रथमा विभक्तिः, एकवचनम्
भूमौ – स्त्रीलिङ्गः, सप्तमी विभक्तिः, एकवचनम्
महाशयस्य – पुंलिङ्गः, षष्ठी विभक्तिः, एकवचनम्

प्रश्न 50.
लकार-पुरुष-वचनानि लिखत। (द्वयोरेव)
आसीत्, भवेत्, वदन्ति, श्रुणु
उत्तरम्
आसीत् – लङ्, प्रथम पुरुषः, एकवचनम्
भवेत् – विधिलिङ्, प्रथम, एकवचनम्
वदन्ति – लट्, प्रथम, बहुवचनम्
श्रुणु – लोट्, मध्यम, एकवचनम्

प्रश्न 51.
पदपरिचयं कुरुत। (त्रयाणामेव)
अगम्य, त्यक्त्वा , प्रवेशयितुम्, पतन्, प्रविष्टः।
उत्तरम्
अगम्य – ल्यप् अन्ताव्ययम्।
त्यक्त्वा – क्त्वान्ताव्ययम्।
प्रवेशयितुम् – तुमुन्नन्ताव्ययम्।
पतन् – शतृ प्रत्ययः
प्रविष्टः – क्त प्रत्ययः

KSEEB Solutions

प्रश्न 52.
प्रयोगं परिवर्तयत।
राणाप्रतापः प्रतिज्ञां स्वीकृतवान्।
उत्तरम्
राणाप्रतापेन प्रतिज्ञा स्वीकृता।
अथवा
वत्सः मातरं गच्छति।
उत्तरम्
वत्सेन माता गम्यते ।

प्रश्न 53.
अलङ्कारं सलक्षणं निर्दिशत। त्वम् असत्यवादीव प्रतिभासि।
अथवा
कुसुमगन्धेन मधुकरीव आकृष्यमाणा।

प्रश्न 54.
कन्नड भाषया-आङ्ग्लभाषया वा अनुवदत।

दीपावलीमहोत्सवः भारतवर्षस्य गृहे-गृहे प्रतिवर्षम् आचर्यते। सकलमालिन्यजालम् अपहरति। गहनान्धकारसमूहं दूरीकरोति। सर्वत्र प्रकाशं प्रसारयति। दीपानाम् अलङ्कारैः अलङ्कृता दीपावली समायाति। महोत्सवेऽस्मिन् भवनं परितः दीपानाम् आवली प्रकाशते। ‘दीपमाला आवली’ इव दृश्यते।

प्रश्न 55.
संस्कृतभाषया अनुवदत।

2nd PUC Sanskrit Previous Year Question Paper June 2015 1

Once the sage Vishwamitra came to the court of the king Dasharatha. He requested to send the boys Rama and Lakshmana to protect his sacrifice. Dasharatha felt sad due to affection towards his children. Vasishtha, the preceptor of the family, advised Dasharatha to fulfil Vishwamitra’s request. Dasharatha sent Rama and Lakshmana for the welfare of the world.

KSEEB Solutions

प्रश्न 56.
इमं परिच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत। (5 × 1 = 5)

आसीत् पुरा मगधेषु कश्चित् मूर्खः । तस्य प्रियतमं वस्तु तदीयः शुनकः । सः शुनकः वर्णेन कृष्णः, रूपेण भीकरः च आसीत् । कदाचित् मूर्खः एवम् अचिन्तयत् – ‘हन्त कृष्णः मम शुनकः रमणीयः न दृश्यते । अतः इमं कथञ्चिदपि धवलीकरिष्यामि’ इति । सः शुनकं नदी नीत्वा पुनः पुनः नितान्तं प्रक्षालयामास । तथापि सः शुनकः श्वेतः न बभूव ।
प्रश्नाः
1. मूर्खः कुत्र आसीत्?
उत्तरम्
मूर्खः मगधेषु आसीत्।

2. मूर्खस्य प्रियतमं वस्तु किम्?
उत्तरम्
मूर्खस्य प्रियतमं वस्तु तदीयः शुनकः।

3. शुनकः कीदृशः आसीत्?
उत्तरम्
शुनकः वर्णेन कृष्णः, रूपेण भीकरः च आसीत्।

KSEEB Solutions

4. मूर्खः शुनकं किं कर्तुम् अचिन्तयत्?
उत्तरम्
मूर्खः शुनकं कथञ्चित् धवलायितुम् अचिन्तयत्।

5. शुनकं नदी नीत्वा मूर्खः किम् अकरोत् ?
उत्तरम्
पुनः पुनः नितान्तं प्रक्षालयामास।

अथवा

पुस्तकप्रकाशनं प्रति पुस्तकप्रेषणाय आवेदनापत्रं लिखत।

a