KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 1 वर्णाः

Students can Download Sanskrit Lesson 1 वर्णाः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 8 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 8 Sanskrit नंदिनी Chapter 1 वर्णाः

वर्णाः Questions and Answers, Summary, Notes

‘वर्णः’ नाम श्रवणेन्द्रियग्राह्यः शब्दः। लिप्या सूच्यते च। वर्णस्य अक्षरम्’ इति नामान्तरं भवति। ‘अ’ वर्णात् ‘ह’ इति वर्णपर्यन्तं विद्यमानं वर्णसमुदायं ‘वर्णमाला’ इति कथयन्ति।

‘Varna’ means pleasant to listen (hear). This varna written through ‘Lipi’ or script. It is called as Alphabet. The Devanagari Alphabet consists of letters from अ to ह्.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 1 वर्णाः 1

a

संस्कृतभाषायां अष्टचत्वारिंशत् (48) वर्णाः सन्ति। तेषु त्रयः प्रकाराः-

  1. स्वराः
  2. अयोगवाहो
  3. व्यञ्जनानि इति।

This ‘वर्णमाला’ consists of 48 letters divided into 3 kinds. They are

  1. Swaras
  2. Ayogavahas
  3. Vyanjanas.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 1 वर्णाः 2

स्वराः स्वतन्त्रतया उच्चार्यमाणाः वर्णाः एव स्वराः। एते- हस्वस्वराः, दीर्घस्वराः इति विभक्ताः।

Swara or vowel can pronounce freely. Vowels are thus divided into – short vowels and long vowels.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 1 वर्णाः 3

उदा – Ex :

  1. ह्रस्वस्वराः – अ, इ, उ, ऋ, लु
  2. दीर्घस्वराः – आ, ई, ऊ, ऋ, ए, ऐ, ओ, औ

अयोगवाही
अनुस्वारः विसर्गश्चेति अयोगवाही द्विविधौ। अनुस्वारः बिन्दुना सूच्यते। विसर्गः बिन्दुद्वयेन सूच्यते।

Ayogavaha divided into two. They are anuswara (nasal sound) and visarga (sort of hard breathing). Anuswara is denoted by a dot placed above the letter. Visarga is denoted by two vertical
dots.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 1 वर्णाः 4

उदा – Ex:

  1. अनुस्वारः – अं, कं
  2. विसर्गः – अः, कः

व्यञ्जनानि
अर्धमात्राकालेन उच्चार्यमाणः वर्णः व्यञ्जनम्। व्यञ्जने वर्गीयः अवर्गीयः इति द्वौ विभागौ स्तः। एतयोरेव पुनः उपविभागाः सन्ति। ते-

  1. कर्कशव्यञ्जनानि
  2. मृदुव्यञ्जनानि
  3. अनुनासिकव्यञ्जनानि
  4. अल्पप्राणव्यञ्जनानि
  5. महाप्राणव्यंजनानि इति।

A consonant required to pronounce half matrakala. It is divided into two kinds. Vargeeya or mutes, -Avargeeya or semivowels and sibilants. Then consonant again divided into five kinds. They are-

  1. Karkasha (surds or harsh)
  2. Mrudu (soft or sonants)
  3. Anunasika (nasalised)
  4. Alpaprana (unaspirate)
  5. Mahaprana (aspirate)

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 1 वर्णाः 5

वर्गीयव्यञ्जनानि
‘क’ कारात् आरभ्य ‘म’ कारपर्यन्तं विद्यमानानि 25 वर्णाः।

Vargeeyas are from क to म letters. (25).

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 1 वर्णाः 6

अवर्गीयव्यञ्जनानि
य, र, ल, व्, ष, स्, ह् – इति अष्ट अवर्गीय व्यञ्जनानि।
य, र, ल, व्, ष, स्, ह् – Unclassified consonants are य to ह् letters.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 1 वर्णाः 7

वर्गानां प्रथमाद्वितीयाक्षरैः सह – श्, ए, स् वर्णाः कर्कशाः। वर्गस्य अन्तिमानि त्रीणि अक्षराणि – अवर्गीयैः आघैः चतुर्भिः वर्णैः सह ‘ह’ कारश्च मृदु व्यञ्जनानि। वर्गस्य पञ्चमाक्षराणि तथा अवर्गीयाणि आघानि चत्वारि अक्षराणि अल्पप्राणानि। वर्गाणां द्वितीयचतुर्थाक्षराणि तथा अवर्गीयाणि अन्तिमानि चत्वारि अक्षराणि महाप्राणाक्षराणि।

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 1 वर्णाः 8

माहेश्वरसूत्राणि
शिवस्य ढ़क्कानादः ‘अष्टाध्यायी’ ग्रन्थस्य मूलम्। महेश्वरात् आगतानि इति । ‘माहेश्वरसूत्राणि’ इति नाम। एतानि चतुर्दश भवन्ति।

Dhakka (small drum) sound of Lord Shiva inspired Panini to write Ashtadhyayi book. These aphorisms of Maheswara are fourteen.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 1 वर्णाः 9

सूत्राणि – sutras

  1. अ इ उ ण्
  2. ऋ ल क्
  3. ए ओ ङ्
  4. ऐ औ च्
  5. ह य व र ट्
  6. लण्
  7. ज म ङ ण न म्
  8. झ भ ञ्
  9. घ ढ़ ध
  10. ज ब ग ड द श्
  11. ख फ छ ठ त च ट त व्
  12. क प य
  13. श ष स र्
  14. ह ल – इति

गुणिताक्षराणि
एकेन व्यञ्जनेन सह एकः स्वरः सङ्गच्छते चेत् तत् गुणिताक्षरं भवति।

A consonant with a vowel added to it, is called as compounded consonant or गुणिताक्षर.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 1 वर्णाः 10

उदा – Eg:

  1. क् + अ = क
  2. क् + आ = का
  3. इक + अं = कं
  4. क् + अ = कः।

संयुक्ताक्षराणि
अनेक व्यञ्जनसंयोगात् संयुक्ताक्षरं भवति।

A consonant immediately preceding another consonant is called as Samyuktaksharam or compounded consonant (with a consonant).

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 1 वर्णाः 11

उदा – Eg:

  1. र् + य – र्य = आर्यः।
  2. न् + य = न्य = न्यायः।

वर्णानाम् उत्पत्तिस्थानम्
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 1 वर्णाः 14

अभ्यासः

प्रश्न 1.
एकवाक्येन उत्तरं लिखत।

प्रश्न i.
संस्कृतभाषायां कति वर्णाः सन्तिः?
उत्तर:
संस्कृतभाषायां अष्टचत्वारिंशत् वर्णाः सन्ति।

प्रश्न ii.
स्वराः के?
उत्तर:
स्वतन्त्रतया उच्चार्यमाणाः वर्णाः स्वराः।

प्रश्न iii.
अनुनासिकानि कानि?
उत्तर:
ङ्, ञ, ण, न्, म् – एतानि अननासिकानि।

प्रश्न iv.
वर्गीय व्यञ्जनानि कति सन्ति:?
उत्तर:
वर्गीय व्यञ्जनानि पञ्चविंशतिः सन्ति।

प्रश्न v.
हस्वस्वराः दीर्घस्वराः च के?
उत्तर:
हस्वस्वराः – अ इ उ ऋ ल।
दीर्घस्वराः – आ ई ऊ ऋ ए ऐ ओ औ।

प्रश्न vi.
गुणिताक्षरं नाम किम्?
उत्तर:
एकेन व्यञ्जनेन सह एकः स्वरः सङ्गच्छते चेत् तत् गुणिताक्षरं भवति।

प्रश्न 2.
वर्णानां संयोजनं कुरुत।
1. र् + आ + म् + आ + य् + अ + ण् + अं = _________________
2. व् + य् + अ+ ञ् + ज् + अ + न् + आ + न + इ = _________________
3. अ + य् + ओ + ग् + अ + व् + आ + ह् + औ = _________________
4. अ + व् + अ + र् + ग् + ई + य् + अः = _________________
5. अ + क् + ष् + अ + र् + अं = _________________
उत्तर:
1. र् + आ + म् + आ + य् + अ + ण् + अं = रामायणम्।
2. व् + य् + अ+ ञ् + ज् + अ + न् + आ + न + इ = व्यञ्जनानि।
3. अ + य् + ओ + ग् + अ + व् + आ + ह् + औ = अयोगावाहौ।
4. अ + व् + अ + र् + ग् + ई + य् + अः = अवर्गीयः।
5. अ + क् + ष् + अ + र् + अं = अक्षरम्

प्रश्न 3.
अल्पप्राण – महाप्राणाक्षराणि पृथक् कुरुत।
ध् – ग् – ज् – ख् – ट् – थ्
क् – क् – झ् – म् – ण् – थ
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 1 वर्णाः Q3
उत्तर:
1. अल्पप्राणाः – क् ग् ज् ड, ट्, म्, ण
2. महाप्राणाः – ख्, झ्, थ्, ध्, फ्

प्रश्न 4.
वर्णान् पृथक् कृत्वा लिखत।
1. बालकः = _________________
2. भवनम् = _________________
3. औषधम् = _________________
4. शकुन्तला = _________________
5. महाभारतम् = _________________
6. वासवदत्ता = _________________
उत्तर:
1. बालकः – ब् + आ + ल् + अ + क् + अः
2. भवनम् = भ् + अ + व् + अ + न् + अं
3. औषधम् = औ + ष् + अ + ध् + अं
4. शकुन्तला = श् + अ + क् + उ + न् + त् + अ + ल् + आ
5. महाभारतम् = म् + अ + ह् + आ + भ + आ + र् + अ + त् + अं
6. वासवदत्ता = व् + आ + स् + अ + व् + अ + द + अ + त् + त् + आ।

इतरप्रश्नाः

प्रश्न 1.
वर्गीयवर्णान् लिखत।
उत्तर:
क, ख्, ग, घ, ङ्
च, छ, ज, झ, ञ्
ट्, ठ्, ड्, द, ण्
त्, थ्, द्, ध्, न्
प्, फ्, ब्, भ्, म्

प्रश्न 2.
तात्पर्य लिखत।
1. येनाक्षरसमाम्नायमधिगम्य महेश्वरात्।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः॥
उत्तर:
I salute Bhagavan Panini who wrote the holy book of grammar by the collection of letters manifested from the ‘Dhakkasound’ of Lord Shiva.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 1 वर्णाः 12

2. नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम्।
उद्धर्तुकामः सनकादिसिद्धानेतद्विमर्श शिवसूत्रजालम्॥
उत्तर:
Lord Nataraja sounded his Dhakka (small drum) fourteen times at the end of his cosmic dance. Then fourteen sutras will emerge from his Damaru for the welfare of Sanaka etc.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 1 वर्णाः 13

a