KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 15 तपोवनाभिगमनम्

Students can Download Sanskrit Lesson 15 तपोवनाभिगमनम् Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 8 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 8 Sanskrit नंदिनी Chapter 15 तपोवनाभिगमनम्

तपोवनाभिगमनम् Questions and Answers, Summary, Notes

अभ्यासः

प्रश्न 1.
एकवाक्येन उत्तरं लिखत।

प्रश्न i.
ऋषयः किमर्थं यज्ञं कुर्वन्ति?
उत्तरम्
ऋषयः लोकहितार्थं यज्ञं कुर्वन्ति।

a

प्रश्न ii.
राक्षसः कथं यज्ञं नाशयन्ति?
उत्तरम्
राक्षसाः यज्ञसमाप्तिसमये यज्ञवेदिकायां रक्तमांसादिकं क्षिप्त्वा-यज्ञं नाशयन्ति।

प्रश्न iii.
दशरथस्य कुलगुरुः कः?
उत्तरम्
दशरथस्य कुलगुरुः वसिष्ठः।

प्रश्न iv.
विश्वामित्रः कस्य पुत्रः?
उत्तरम्
विश्वामित्रः गाधिराजस्य पुत्रः।

प्रश्न 2.
रिक्तस्थानं पूरयत।
1. केचन ___________ यज्ञे विघ्नमुत्पादयन्ति।
2. ___________ नाम राक्षसी अस्ति।
3. रामः ___________ कर्तुं समर्थः अस्ति।
उत्तरम्
1. केचन राक्षसाः यज्ञे विघ्नमुत्पादयन्ति।
2. ताटका नाम राक्षसी अस्ति।
3. रामः राक्षससंहारं कर्तुं समर्थः अस्ति।

प्रश्न 3.
यथानिर्देशं लिखत।

1. विश्वामित्रमहर्षिः आगतः अस्ति?
कः पाठः? कः अवदत्? कम् अवदत्?
उत्तरम्
तपोवनाभिगमनम् इति पाठः। सेवकः अवदत्। दशरथम् अवदत्।

2. रामं लक्ष्मणं च प्रेषयतु।
कः पाठः? कः अवदत्? कम् अवदत्?
उत्तरम्
तपोवनाभिगमनम् इति पाठः। विश्वामित्रः अवदत्। दशरथम् अवदत्।

प्रश्न 4.
विभज्य सन्धिनाम लिखत:
1. तथैव
2. यथाज्ञापयति
3. नैव
4. वचनानुसारम्
उत्तरम्
1. तथैव = तथा + एव → वृद्धिसन्धिः।
2. यथाज्ञापयति = यथा + आज्ञापयति → सवर्णदीर्घसन्धिः।
3. नैव = न + एव → वृद्धिसन्धिः।
4. वचनानुसारम् = वचन + अनुसारम् → सवर्णदीर्घसन्धिः।

प्रश्न 5.
लिङ्गः-विभक्ति-वचनानि लिखत।
1. वेदिकायाम्
2. पुत्रान्
3. राजभवनात्
उत्तरम्
1. वेदिकायाम् = स्त्री लिङ्गः – सप्तमीविभक्तिः – एकवचनम्।
2. पुत्रान् = पुल्लिङ्गः – द्वितीयाविभक्तिः – बहुवचनम्।
3. राजभवनात् = नपुंसकलिङ्गः – पञ्चमीविभक्तिः – एकवचनम्।

प्रश्न 6.
वाक्यं रचयत।
1. ज्ञातुम्
2. कृत्वा
3. शीघ्रम्
उत्तरम्
1. ज्ञातुम् = सः प्रश्नस्य उत्तरं ज्ञातुम् इच्छति।
2. कृत्वा = पठनं कृत्वा लेखनीयम्।
3. शीघ्रम् = छात्राः शीघ्रं शालां गच्छन्ति।

प्रश्न 7.
अन्यलिङ्गपदं लिखत।
1. सेवकः
2. आगतः
3. तस्याः
4. बालः
उत्तरम्
1. सेवकः = सेविका
2. आगतः = आगता
3. तस्याः = तस्य
4. बालः = बाला

प्रश्न 8.
मातृभाषया पञ्चषैः वाक्यैः उत्तरं लिखत।

1. विश्वामित्रः रामलक्ष्मणौ किमर्थं वनम् अनयत्? विवृणुत।
उत्तरम्
विश्वामित्रमहर्षिः लोककल्याणार्थं यज्ञमेकं कर्तुं इच्छति। अतः दशरथमहाराजस्य आस्थानम् आगत्य, यज्ञ संरक्षणार्थं रामलक्ष्मणौ प्रेषयितुं प्रार्थयति। तदा दशरथः एवं वदति – रामः इदानीं पञ्चदशवर्षीयः बालः। सः कथं मारीच-सुबाहताटका इत्यादीनां संहर्तुं शक्नोति इति चिन्तयति। तदा कुलगुरुः वसिष्ठः एवं वदति विश्वामित्रः सामान्यः न। क्षत्रियकुले जातः अपि ब्रह्मर्षिपदं प्राप्तवान्। त्रिशङ्क महाराजं सदेहं स्वर्ग प्रति प्रेषितवान्। एतस्य सामर्थ्यम् असाधारणम्।

2. रामलक्ष्मण्योः वनप्रेषणसमये दशरथस्य मनस्थितिः कीदृशी आसीत्? विशदयत।
उत्तरम्
एतेन सह रामलक्ष्मणौ प्रेषय इति वदति। गुरुवाक्येन संप्रीतः दशरथः रामलक्ष्मणौ विश्वामित्रेण सह प्रेषयति। तदा विश्वामित्रः दशरथं प्रति-राजन् रामलक्ष्मणौ न साधारणौ, अपि तु अवतारपुरुषो। अतः तयोः विषये चिन्तामास्तु इति उक्त्वा, दशरथं वदति।

तपोवनाभिगमनम् Introduction

काव्यं द्विविधम्। ‘दृश्यं श्रव्यं’ चेति। नाटकं दृश्य-काव्यं भवति। इदं नाटकं संस्कृतभारत्या प्रकाशितात् ;कविकोपकलापः’ इति नाटकसङ्ग्रहात् स्वीकृतम् अस्ति।

कविः – डा ।। हेच्.आर्. विश्वासः
जन्मस्थानम् – कोप्पतालूक, चिक्कमङ्गलूरु मण्डलम्
जननम् – 30 – 03 – 1959
कृतयः – अभ्यासपुस्तकम्, आधुनिकनाटकानि, शिशुगीतानि इत्यादयः।

Poetry is classified into two types. They are Drishya and Shravya. Drishya means drama. This lesson is chosen from the book ‘Kavikopaklapa’ of Dr. H.R. Vishwas. He was born in Koppa Taluk of Chikkamagalur district on 30-3-1959. He wrote many books such as – अभ्यासपुस्तकम्, आधुनिकनाटकानि, शिशुगीतामि etc.

तपोवनाभिगमनम् Introduction

तपोवनाभिगमनम् Summary in Sanskrit

साराशः
विश्वामित्रमहर्षिः लोककल्याणार्थं यज्ञमेकं कर्तुं इच्छति। अतः दशरथमहाराजस्य आस्थानम् आगत्य, यज्ञ संरक्षणार्थं रामलक्ष्मणौ प्रेषयितुं प्रार्थयति। तदा दशरथः एवं वदति – रामः इदानीं पञ्चदशवर्षीयः बालः। सः कथं मारीच-सुबाहताटका इत्यादीनां संहर्तुं शक्नोति इति चिन्तयति। तदा कुलगुरुः वसिष्ठः एवं वदति विश्वामित्रः सामान्यः न। क्षत्रियकुले जातः अपि ब्रह्मर्षिपदं प्राप्तवान्। त्रिशङ्क महाराजं सदेहं स्वर्ग प्रति प्रेषितवान्।

तपोवनाभिगमनम् Summary in Sanskrit

एतस्य सामर्थ्यम् असाधारणम्। एतेन सह रामलक्ष्मणौ प्रेषय इति वदति। गुरुवाक्येन संप्रीतः दशरथः रामलक्ष्मणौ विश्वामित्रेण सह प्रेषयति। तदा विश्वामित्रः दशरथं प्रति-राजन् रामलक्ष्मणौ न साधारणौ, अपि तु अवतारपुरुषो। अतः तयोः विषये चिन्तामास्तु इति उक्त्वा, दशरथं वदति।

तपोवनाभिगमनम् Summary in English

Great sage Vishwamitra wanted to perform a sacrificial rite (yagna) for the welfare of the three worlds. So he came to the court of King Dasharatha and asked him that, to send Rama and Lakshmana along with him. Dasharatha asked Vishwamitra like this – “Rama is now only fifteen years child. How can he able to kill Maricha-Subahu and Tataka?? Then sage Vasistha addressed Dasharatha like this – “O king, Vishwamitra is not an ordinary person.

Even though he was born in the Kshatriya dynasty, he secured the Brahmarshi position (status). He sent king Trishanku to heaven along with his human body. So you must send your sons along with him.’ Then Dashraratha agreed to send Rama and Lakshmana. Then Vishwamitra convinced Dasharath like this. – ‘Both Rama and Lakshmana were the incarnations of Vishnu and Shesha. So don’t worry about them. Then he blessed Dasharatha and started his journey towards his hermitage (abode).

तपोवनाभिगमनम् Summary in Kannada

तपोवनाभिगमनम् Summary in Kannada

a