KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 12 सिद्धभूमिः सिद्धगङ्गा

Students can Download Sanskrit Lesson 12 सिद्धभूमिः सिद्धगङ्गा Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 8 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 8 Sanskrit नंदिनी Chapter 12 सिद्धभूमिः सिद्धगङ्गा

सिद्धभूमिः सिद्धगङ्गा Questions and Answers, Summary, Notes

अभ्यासः

प्रश्न 1.
आम् / न इति लिखत।
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 12 सिद्धभूमिः सिद्धगङ्गा Q1
उत्तरम्
1. प्रायः षट्शतवर्षेभ्यः प्राक् श्री क्षेत्रमारब्धम्। (आम्)
2. स्वामिवर्यः स्वहस्तेन वृक्षस्य स्पर्श कृतवान्। (न)
3. डा।। शिवकुमारस्वामिनः इदानीन्तनपीठाधीशाः सन्ति। (आम्)
4. श्री बसवेश्वरस्य कर्मयोगः अतीव प्रसिद्धः। (न)

प्रश्न 2.
रेखाङ्कितपदानां प्रश्ननिर्माणं कुरुत।

a

प्रश्न i.
संस्कृतस्य अध्ययनार्थं पाठशालाः स्थापिताः।
उत्तरम्
कस्य अध्ययनार्थं पाठशालाः स्थापिताः?

प्रश्न ii.
क्रि.श. १९१७ तमे वर्षे संस्कृतपाठशालायाः आरम्भः अभवत्।
उत्तरम्
कदा / कस्मिन् वर्षे संस्कृतपाठशालायाः आरम्भः अभवत्?

प्रश्न iii.
सिद्धगङ्गाक्षेत्रे वेदपाठशाला अपि शोभते।
उत्तरम्
कुत्र / कस्मिन् क्षेत्रे वेदपाठशाला अति शोभते?

प्रश्न iv.
अन्नदानविषये डा।। श्री शिवकुमारस्वामिनः प्रसिद्धाः सन्ति।
उत्तरम्
अन्नदानविषये के प्रसिद्धाः सन्ति?

प्रश्न v.
पाठशालासु संस्कृतशिक्षणं प्रचलति।
उत्तरम्
पाठशालासु कस्य शिक्षणं प्रचलति?

प्रश्न 3.
लिङ्गः-विभक्ति-वचनानि लिंखत।
1. विद्यालयः
2. जलम्
3. भाषायाः
4. छात्राः
उत्तरम्
1. विद्यालयः = पुल्लिङ्गः – प्रथमाविभक्तिः – एकवचनम्।
2. जलम् = नपुंसकलिङ्गः – प्रथमाविभक्तिः – एकवचनम्।
3. भाषायाः = स्त्रीलिङ्गः – षष्टीविभक्तिः – एकवचनम्।
4. छात्राः = पुल्लिंङ्गः – प्रथमाविभक्तिः – एकवचनम्।

प्रश्न 4.
चतुर्थंपदं लिखत।
1. श्री बसवेश्वरः – क्रान्तियोगः; श्री अल्लमप्रभुः – _______________।
2. पीठाधीशानां – मठः; छात्राणाम् – _______________।
3. मैसूरु – महानगरम्; सिद्धगङ्गा – _______________।
4. पुरुषार्थाः – चत्वारः; दानानि – _______________।
5. गुरुवन्दनम् – प्रतिवर्षम्; अन्नदानम् – _______________।
उत्तरम्
1. श्री बसवेश्वरः – क्रान्तियोगः; श्री अल्लमप्रभुः – वैराग्यम्।
2. पीठाधीशानां – मठः; छात्राणाम् – विद्यालयः।
3. मैसूरु – महानगरम्; सिद्धगङ्गा – क्षेत्रम्
4. पुरुषार्थाः – चत्वारः; दानानि – त्रिविधाः
5. गुरुवन्दनम् – प्रतिवर्षम्; अन्नदानम् – प्रतिदिनम्।

प्रश्न 5.
समानार्थकपदानि लिखत।
1. छात्रः
2. अन्नम्
3. शिवः
उत्तरम्
1. छात्रः = विद्यार्थी
2. अन्नम् = अशनम्
3. शिवः = रुद्रः।

प्रश्न 6.
विरुद्धार्थकपदानि लिखत।
1. पवित्रम्
2. भेदः
3. स्मरणम्
उत्तरम्
1. पवित्रम् × अपवित्रम्
2. भेदः × अभेदः।
3. स्मरणम् × विस्मरणम्

प्रश्न 7.
संयोजयत।

1. विदुशाम् 1. प्रथमा
2. शब्दैः 2. द्वितीया
3. कर्मयोगम् 3. सप्तमी
4. तपस्वी 4. षष्ठी
5. भक्तेषु 5. तृतीया
6. चतुर्थी

उत्तरम्

1. विदुशाम् 4. षष्ठी
2. शब्दैः 5. तृतीया
3. कर्मयोगम् 2. द्वितीया
4. तपस्वी 1. प्रथमा
5. भक्तेषु 3. सप्तमी

प्रश्न 8.
पञ्चषैः वाक्यैः मातृभाषा उत्तरं लिखत।

1. सिद्धगङ्गाक्षेत्रे गङ्गायाः उद्भवः।
उत्तरम्
परमतपस्वी श्री गोसलसिद्धेश्वरः प्रायः षट्शतवर्षेभ्यः प्राक् श्रीक्षेत्रे तप आचरितवान्। तदा कस्यचित् तपोधनस्य जलतृष्णा अभवत्। तदा सिद्धेश्वरस्य स्पर्शेन शिलायाः जलं बहिः आगतम्। तदारभ्य ‘सिद्धगंगा’ इत्येव प्रख्यातम् अभवत्।

2. संस्कृतशिक्षणे श्रीक्षेत्रस्य योगदानम्।
उत्तरम्
श्रीक्षेत्रेण प्राथमिक शिक्षणतः तन्त्रज्ञानशिक्षणपर्यन्तं विद्यालयः स्थापिताः। अन्धानां, विकलाङ्गानाम् अपि विद्यालयाः आरब्धाः। संस्कृतभाषायाः प्रसारार्थं विंशतिः पाठशालाः सन्ति। शास्त्रशिक्षणार्थं महाविद्यालयः अपि स्थापितः। अद्य १२५ विद्यासंस्थाः सन्ति।

क्रि. श. १९१७ तमे वर्षे श्री उद्दानशिवयोगिस्वामिनः संस्कृतपाठशालायाः आरम्भम् अकुर्वन्। तया सह छात्रावासस्य आरम्भः कृतः। क्रि. श. १९३७ तमे वर्षे संस्कृतमहाविद्यालयस्य आरम्भः अभवत्। प्रतिवर्षं संस्कृतोत्सवः वैभवेन आचर्यते। विदुषां सम्मानानम् अपि क्रियते।

इतरप्रश्नाः

प्रश्न 1.
अन्यलिङ्गरूपं लिखत।
1. तपस्वी
2. विद्वान्
3. छात्रः
4. प्रकल्पिता
उत्तरम्
1. तपस्वी = तपस्विनी
2. विद्वान् = विदुषी
3. छात्रः = छात्रा
4. प्रकल्पिता = प्रकल्पितः

प्रश्न 2.
इतरवचनानि लिखत।
1. अस्य
2. प्रसारः
3. मन्दिरम्
4. अस्ति
उत्तरम्
1. अस्य – अनयोः – एषाम्।
2. प्रसारः – प्रसारौ – प्रसाराः।
3. मन्दिरम् – मन्दिरे – मन्दिराणि।
4. अस्ति – स्तः – सन्ति।

सिद्धभूमिः सिद्धगङ्गा Introduction

अस्माकं देशे सर्वत्र पुण्यक्षेत्राणि, पवित्रतीर्थानि, विविधानि मन्दिरराणि च शोभन्ते। कर्णाटकराज्ये तुमकूरुमणडले श्री सिद्धगंगा क्षेत्रं वर्तते। अत्र सर्वदा अध्यात्मचिन्तनं, ज्ञान-प्रसारः, अन्नदानादि सत्कर्माणि च प्रचलन्ति। श्रीक्षेत्रस्य महत्वं अत्र निरूपितम्।

India is sacred land and land of pilgrim centers. Among these pilgrim places “Sri Siddaganga” is an extraordinary pilgrimage. It is situated in the Tumkur district of Karnataka State. Here we find selfless service such as – charity, education to the needy people, anna dana (distribution of food), etc. This lesson tells about the sanctity of this Sreekshetra.

सिद्धभूमिः सिद्धगङ्गा Introduction

सिद्धभूमिः सिद्धगङ्गा Summary in Sanskrit

सारांश:
परमतपस्वी श्री गोसलसिद्धेश्वरः प्रायः षट्शतवर्षेभ्यः प्राक् श्रीक्षेत्रे तप आचरितवान्। तदा कस्यचित् तपोधनस्य जलतृष्णा अभवत्। तदा सिद्धेश्वरस्य स्पर्शेन शिलायाः जलं बहिः आगतम्। तदारभ्य ‘सिद्धगंगा’ इत्येव प्रख्यातम् अभवत्।

श्रीक्षेत्रेण प्राथमिक शिक्षणतः तन्त्रज्ञानशिक्षणपर्यन्तं विद्यालयः स्थापिताः। अन्धानां, विकलाङ्गानाम् अपि विद्यालयाः आरब्धाः। संस्कृतभाषायाः प्रसारार्थं विंशतिः पाठशालाः सन्ति। शास्त्रशिक्षणार्थं महाविद्यालयः अपि स्थापितः। अद्य १२५ विद्यासंस्थाः सन्ति।
सिद्धभूमिः सिद्धगङ्गा Summary in Sanskrit
क्रि. श. १९१७ तमे वर्षे श्री उद्दानशिवयोगिस्वामिनः संस्कृतपाठशालायाः आरम्भम् अकुर्वन्। तया सह छात्रावासस्य आरम्भः कृतः। क्रि. श. १९३७ तमे वर्षे संस्कृतमहाविद्यालयस्य आरम्भः अभवत्। प्रतिवर्षं संस्कृतोत्सवः वैभवेन आचर्यते। विदुषां सम्मानानम् अपि क्रियते।

कर्मयोगिनः डा।। शिवकुमारस्वामिनः ०३-०३-१९३० तः आरभ्य पीठाधीशाः भूत्वा विराजन्ते। एतेषां अन्न-ज्ञान-धर्म-दानं स्मरणीयम्। अष्टसहस्र छात्रेभ्यः प्रतिदिन प्रसादः दीयते। परमपूज्यानां जीवनं समाजस्य आदर्शभूतं वर्तते।

सिद्धभूमिः सिद्धगङ्गा Summary in English

Great ascetic Sri Gosalasiddeshwara meditated in this holy place six hundred years ago. At that time he saw a hermit in search of water because he was thirsty. Then Siddeshwara Swamy touched a rock by his hands. Immediately water came out from that rock. Then onwards this place was called ‘Siddaganga’.

Educational institutions from primary to engineering were established in Siddaganga Kshetra. Not only that, institutions for blind and handicapped people were also started here. More than twenty paathashalas were started for the improvement of Samskritha. Samskritha college also started. Now 125 educational institutions were in and around Siddaganga. Every year all the staff celebrates founder’s day here.

In the year 1917 Samskritha paathashala was started along with the hostel by Sri Uddanashivayogi Swami. Samskritha college was started in the year 1937. Every year all the staff celebrates Samskritotsva here. They will honour the Samskritha scholars every year.

Karmayogi Dr. Shivakumaraswamy is the incharge of the Peetham from the year 1930 (3-3-1930). He is a legend and famous for Anna-jnana and dharma dasoha. Every day prasadam is distributing to more than eight thousand students. His Holiness Dr. Shivakumaraswamy is the model for everyone to do welfare.

सिद्धभूमिः सिद्धगङ्गा Summary in Kannada

सिद्धभूमिः सिद्धगङ्गा Summary in Kannada 1

सिद्धभूमिः सिद्धगङ्गा Summary in Kannada 2

a