KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 13 पण्डितभास्करः

Students can Download Sanskrit Lesson 13 पण्डितभास्करः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 8 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 8 Sanskrit नंदिनी Chapter 13 पण्डितभास्करः

पण्डितभास्करः Questions and Answers, Summary, Notes

अभ्यासः

प्रश्न 1.
एकवाक्येन उत्तरं लिखतः।

प्रश्न i.
रङ्गनाथवर्यस्य पितरौ कौ?
उत्तरम्
रङ्गनाथवर्यस्य पितरौ श्री तिम्मप्पवर्यः, श्रीमती जानकम्मा।

a

प्रश्न ii.
रङ्गनाथवर्यः केषु शास्त्रेषु विद्वत् पदवीम् अलभत?
उत्तरम्
रङ्गनाथवर्यः अलङ्कार-व्याकरण-वेदान्त शास्त्रेषु विद्वत् पदवीम् अलभत।

प्रश्न iii.
रङ्गनाथवर्यस्य अनुवाद कृत्ययः काः?
उत्तरम्
श्रीमद्वाल्मीकिरामायणम्, अमरकोषः, विदुरनीतिः च रङ्गनाथवर्यस्य अनुवादकृतयः सन्ति।

प्रश्न iv.
रङ्गनाथवर्यः कुत्र अधीतवान्?
उत्तरम्
रङ्गनाथवर्यः अगडिग्रामस्थे आनन्दवने, केलदि ग्रामस्थे श्री रामेश्वरक्षेत्रे, बेङ्गलूरूनगरे श्री चामराजेन्द्र संस्कृत महाविद्यालये च अधीतवान्।

प्रश्न 2.
आम् / न इति लिखत।
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 13 पण्डितभास्करः Q2
उत्तरम्
1. श्री रङ्गनाथवर्यः संस्कृताध्ययने आसक्तः (आम्)
2. दम्पत्योः द्वितीयः पुत्रः श्री रङ्गनाथवर्यः। (न)
3. ‘पुनर्वसुः’ श्री रङ्गनाथमहोदयस्य जन्मनक्षत्रम्। (आम्)
4. बाल्ये श्री रङ्गनाथशर्मा ऐश्वर्येण युक्तः (न)
5. श्री रङ्गनाथमहोदयः विदेशे अधीतवान्। (न)

प्रश्न 3.
विभज्य सन्धिनाम लिखत:
1. अत्रैकः
2. कुसुमाञ्जलिः
3. पीडितोऽपि
उत्तरम्
1. अत्रैकः → अत्र + एकः = वृद्धिसन्धिः।
2. कुसुमाञ्जलिः → कुसुम + अञ्जलिः = सवर्णदीर्घसन्धिः।
3. पीडितोऽपि → पीडितो + अपि = पूर्वरूपसन्धिः।

प्रश्न 4.
संयोजयत।

1. शिवमोग्गा 1. वैशाखशुक्लपञ्चमी
2. श्री शङ्करभगवत्पादाः 2. पितृव्यः
3. वेङ्कप्पवर्यः 3. मलेनाडुसीमा
4. तिस्रः 4. पुत्राः
5. चत्वारः 5. पुत्र्यः

उत्तरम्

1. शिवमोग्गा 3. मलेनाडुसीमा
2. श्री शङ्करभगवत्पादाः 1. वैशाखशुक्लपञ्चमी
3. वेङ्कप्पवर्यः 2. पितृव्यः
4. तिस्रः 5. पुत्र्यः
5. चत्वारः 4. पुत्राः

प्रश्न 5.
लिङ्गः-विभक्ति-वचनानि लिखत।
1. वर्षाणि
2. पितृव्येण
3. महोदयस्य
4. शास्त्रेषु
उत्तरम्
1. वर्षाणि = नपुंसकलिङ्गः – प्रथमाविभक्तिः – बहुवचनम्।
2. पितृव्येण = पुल्लिङ्गः – तृतीयाविभक्तिः – एकवचनम्।
3. महोदयस्य = पुल्लिङ्गः – षष्टीविभक्तिः – बहुवचनम्।
4. शास्त्रेषु = पुल्लिंङ्गः – सप्तमीविभक्तिः – बहुवचनम्।

प्रश्न 6.
अन्यलिङ्गपदानि लिखत।
1. श्रीमती
2. अध्यापकः
3. पत्नी
4. पितृव्यः
उत्तरम्
1. श्रीमती = श्रीमान्।
2. अध्यापकः = अध्यापिका
3. पत्नी = पतिः
4. पितृव्यः = पितृव्या

प्रश्न 7.
विरुद्धार्थकपदानि लिखत।
1. अनारोग्यम्
2. उत्तीर्णः
3. पुण्यम्
4. प्रसिद्धः
उत्तरम्
1. अनारोग्यम् × आरोग्यम्
2. उत्तीर्णः × अनुत्तीर्णः
3. पुण्यम् × पापम्
4. प्रसिद्धः × अप्रसिद्धः

इतरप्रश्नाः

प्रश्न 1.
तात्पर्य लिखत।

1. जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः।
नास्ति येषां यशः काये जरामरणजं भयम्।
उत्तरम्
There is no fear of old age and death for the fame-like body of the poets. Let them live longer. Victorious to them.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 13 पण्डितभास्करः Addl Q1

पण्डितभास्करः Introduction

भारतभूमिः बहूनां महापुरुषाणां जन्मभूमिः। अत्र जाताः बहवः अनेकेषु क्षेत्रेषु परिणताः सन्ति। तत्र संस्कृतक्षेत्रे अग्रगण्यः विद्वान् रङ्गनाथशर्मा महोदयाः।

पण्डितभास्करः Introduction 1

India is the birthplace of many great persons, so many people were famous in various fields. Vidwan Ranganathasharma is one of the greatest scholars in the Samskritha field.

पण्डितभास्करः Introduction 2

पण्डितभास्करः Summary in Sanskrit

सारांशः
कर्णाटक राज्यस्य शिवमोग्गा मण्डलस्य नडहल्ली इति ग्रामे श्री रङ्गनाथशर्मा महाभागः राक्षस नाम संवत्सरस्य वैशाखशुक्ल पञ्चम्यी (०६-०४-१९१६) पुनर्वसुनक्षत्रे अजायत। अस्य पिता श्री तिम्मप्पवर्यः माता च श्रीमती जानकम्मा। एतयोः चतुर्थः पुत्रः एषः।

पितृव्येण श्री वेङ्कप्पवर्येण प्रेरितस्य अस्य प्राथमिक विद्याभ्यासः स्वग्रामे अभवत्। महोदयस्य विद्यागुरुषु श्री केशवशास्त्री, श्री नारायणशास्त्री च प्रमुखौ। एषः काव्यसाहित्याध्ययनानन्तरं बेङ्गलूरु नगरे श्रीचामराजेन्द्र संस्कृतमहाविद्यालये उन्नताध्ययनम् अकरोत्। महता कष्टेन आत्मविश्वासेन च पठित्वा अलङ्कारव्याकरण-वेदान्त शास्त्रेषु ‘विद्वत्’ पदवी प्राप्तवान्।

अध्ययनानन्तरं प्रौढशालायाम् अध्यापकः अभवत्। १९४८ तमे वर्षे श्री चामराजेन्द्र महाविद्यालये व्याकरण-शास्त्रस्य प्राध्यापकः अभवत्। १९७६ तमे निवृत्तः एषः अधुनापि अध्ययनाध्यापने प्रवृत्तः अस्ति। एषः महोदयः संस्कृतभाषायां कन्नडभाषायां च षष्टयधिकान् ग्रन्थान् अरचयत्। श्री शङ्करचरितामृतम्, कुसुमाञ्जलिः, एकचक्रम् इत्यादयः संस्कृतग्रन्थाः। श्री रामचन्द्रः, व्यासरहस्यम्, लौकिकन्यायः च कन्नडग्रन्थाः। अनुवादकृतिषु अमरकोषः च विदुरनीतिः प्रसिद्धाः ग्रन्थाः। सम्प्रति बेङ्गलूरु नगरे वासं कुर्वन् अस्ति।

पण्डितभास्करः Summary in English

Shri Ranganathasharma was born in Nadahalli village of Shimoga district on 6-4-1916 (Rakshasa year, Vaishakha Sukla Panchami, Punarvasu nakshatra). His parents were Sri Timmappa and Smt. Janakamma and was the fourth child.

His primary education began in his native village. He was influenced by his uncle Sri Venkappa. He got the guidance of Sri Keshavashastry and Sri Narayana Shastri. After completing his kavya and Sahitya study he went to Bangalore for his higher education. He joined Sri Chamarajendra College. He awarded a ‘Vidwat’ degree in Vyakarana – Alankara and Vedantha Shastras.

After completing his studies, he began his teaching career as a high school teacher. In the year 1948, he joined Sri Chamarajendra Sanskrit College to serve as a Professor of Vyakaranashastra. He retired from the service in the year 1976. He was an eminent writer and an author of more than sixty (60) books in Kannada and Sanskrit such as श्री शङ्करचरितामृतम्, कुसुमञ्जलिः, एकचक्रम्, etc in the Sanskrit language. श्री रामचन्द्रः, व्यास रहस्यम्, लौकिकन्यायः etc are the Kannada books. अमरकोष and façaifat are the translated books. Now he is living in Bangalore.

पण्डितभास्करः Summary in Kannada

पण्डितभास्करः Summary in Kannada 1

पण्डितभास्करः Summary in Kannada 2

a