KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 16 सुबन्तः

Students can Download Sanskrit Lesson 16 सुबन्तः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 8 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 8 Sanskrit नंदिनी Chapter 16 सुबन्तः

सुबन्तः Questions and Answers, Summary, Notes

संस्कृत भाषायां शब्दाः द्विविधाः। ते सुबन्ताः, तिडन्ताः इति। ‘सुप्’ प्रत्ययान्तः शब्दः सुबन्तः इति कथ्यते। सुबन्तस्य ‘नामपदम्’ इति अपरं नामधेयं वर्तते।

In the Sanskrit language, there are two kinds of words, are ‘subantaas’ and ‘Tigantas’ which word ended with ‘sup’ suffix is called as Subanta. Subantas are called nouns.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 16 सुबन्तः 1

a

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 16 सुबन्तः 2

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 16 सुबन्तः 3

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 16 सुबन्तः 4

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 16 सुबन्तः 5

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 16 सुबन्तः 6

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 16 सुबन्तः 7

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 16 सुबन्तः 8

अभ्यासं कुरुत

प्रश्न 1.
रिक्तस्थानं पूरयत।

प्रश्न i.
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 16 सुबन्तः Q1
उत्तरम्
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 16 सुबन्तः Q1.1

प्रश्न ii.
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 16 सुबन्तः Q2
उत्तरम्
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 16 सुबन्तः Q2.1

प्रश्न iii.
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 16 सुबन्तः Q3
उत्तरम्
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 16 सुबन्तः Q3.1

प्रश्न 2.
कोष्टके कानिचन पदानि सन्ति। तानि उपयुज्य उत्तराणि लिखत।

पत्रिकाम्, राधया, सीतायाः, शुभायै, अनुजायाम्, रमा

प्रश्न i.
अत्र का पठति?
उत्तरम्
अत्र रमा पठति।

प्रश्न ii.
सा किं पठति?
उत्तरम्
सा पत्रिकां पठति।

प्रश्न iii.
सा कया सह पठति?
उत्तरम्
सा राधया सह पठति।

प्रश्न iv.
सा कस्याः पुत्री अस्ति?
उत्तरम्
सा सीतायाः पुत्री अस्ति।

प्रश्न v.
सा कस्यै फलानि यच्छति?
उत्तरम्
सा शुभायै फलानि यच्छति।

प्रश्न vi.
सा कस्यां विश्वसिति?
उत्तरम्
सा अनुजायां विश्वसिति।

a