KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 17 तिङन्तः

Students can Download Sanskrit Lesson 17 तिङन्तः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 8 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 8 Sanskrit नंदिनी Chapter 17 तिङन्तः

तिङन्तः Questions and Answers, Summary, Notes

क्रियापदानां मूलभूतं शब्दरूपं ‘धातुः’ इति कथ्यते। अर्थात् क्रियायाः बोधकाः भू-गम्-पठ् इत्यादयः धातुः इति संज्ञया व्यवलियन्ते।
क्रियापदे → धातुः + विकरणप्रत्ययः + तिप्रत्ययः च इति त्रयः भागाः सन्ति।
अत्र तिङन्तमेव क्रियापदम् इति व्यवलियते।
उदा → पठ् + अ + ति = पठति
संस्कृतभाषायाः प्रायः द्विसहस्रं (2000) धातवः सन्ति। व्यवस्थादृष्ट्या ते धातवः दशसु गणेषु विभक्ताः। एते 2000 धातवः पुनः त्रिधा विभक्ताः।
1. परस्मैपदिनः
2. आत्मनेपदिनः
3. उभयपदिनः च इति
एतेषां धातूनां त्रयः पुरुषाः भवन्ति। ते प्रथमपुरुषः – मध्यमपुरुष:- उत्तमपुरुषः च इति। एतेषां त्रीणि वचनानि अपि भवन्ति। तानि एकवचनं, द्विवचनं, बहुवचनं च इति।

धातुभिः या क्रिया प्रतिपाद्यते तस्याः त्रयः कालाः सम्भवन्ति।
कालः – उदाहरणम्
भूतकालः – अपठत्
भविष्यतकालः – पठिष्यति
वर्तमान कालः – पठति

क्रियायाः कालस्य अर्थविशेषस्य च बोधनार्थं दश लकाराः भवन्ति।
लट् वर्तमाने लेट् वेदे भूते लुङ्लङ्लिटस्तथा।
विध्याशिषोश्च लिङ्लोटौ लृट् लृट् लुङ् च भविष्यति।।

a

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 17 तिङन्तः 1

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 17 तिङन्तः 2

The fundamental word form of the verbs is called “Root (Dhatu). The words भू, गम्, पठ् etc. are called roots.
VERB = धातु + विकरणप्रत्ययः + तिड्प्रत्ययः
ROO Variational sign तिड् Termination sign (suffix) तिडन्त is called a verb.

More than 2000 roots are in Sanskrit. These roots are classified into Ganas (groups). Among these roots, some are
1. परस्पैपदी
2. आत्मनेपदी
3. उभयपदी

They have got three persons
1. III person (लिखति)
2. II person (लिखसि)
3. I person (लिखामि)

They have got three number’s
1. singular (गच्छति)
2. dual (गच्छतः)
3. plural (गच्छन्ति)

These words have three tenses
1. Past tense (अपठत्)
2. Present tense (पठति)
3. Future tense (पठिष्यति)

To indicate the special state of the verbs, there are ten lakaaras (tense and moods). They are-
1. लट् (present tense)
2. लेट् (used in Vedas)
3. लुङ् (past tense)
4. लङ् (past tense)
5. लिट् (past tense)
6. लिङ् (order and blessings)
7. लोट् (order and blessings)
8. लुट् (future tense)
9. लृट् (future tense)
10. लुङ् (future tense)

1. वर्तमानकाले धातोः लट्लकारः भविष्यति।
2. आज्ञा, प्रार्थना इत्यादिषु अर्थेषु धातोः लोट्लकारः भवति।
3. भूतकाले लङ्लकारः भवति।

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 17 तिङन्तः 3

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 17 तिङन्तः 4

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 17 तिङन्तः 5

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 17 तिङन्तः 6

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 17 तिङन्तः 7

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 17 तिङन्तः 8

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 17 तिङन्तः 9

अभ्यासं कुरुत

1. उचितम् उत्तरं चित्वा लिखत:

प्रश्न 1.
क्रियापदानां मूलरूपम् एवं कथ्यते।
(A) सुबन्तः
(B) तिङन्तः
(C) धातुः
(D) उपसर्ग
उत्तरम्
(C) धातुः

प्रश्न 2.
वर्तमानकाले धातोः अयं लकारः भवति।
(A) लङ्
(B) लट्
(C) लृट्
(D) लोट्
उत्तरम्
(B) लट्

प्रश्न 3.
‘हसिष्यति’ अस्य बहुवचनरूपम् इदं भवति।
(A) हसिष्यामि
(B) हसिष्यथः
(C) हसिष्यन्ति
(D) हसिष्यामः
उत्तरम्
(C) हसिष्यन्ति

प्रश्न 4.
संस्कृतभाषायां प्रायः एतावन्तः धातवः सन्ति।
(A) 2000
(B) 3000
(C) 1000
(D) 500
उत्तरम्
(A) 2000

प्रश्न 5.
क्रियापदस्य नामान्तरम् इदं भवति।
(A) सुबन्तम्
(B) धातुः
(C) प्रत्ययः
(D) तिडन्तम्
उत्तरम्
(D) तिडन्तम्

प्रश्न 2.
इतरवचनद्वयं लिखत।
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 17 तिङन्तः Q2
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 17 तिङन्तः Q2.1
उत्तरम्
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 17 तिङन्तः Q2.2

प्रश्न 3.
उदाहरणानुसारं भूतकालवाक्यानि लिखत।
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 17 तिङन्तः Q3
उत्तरम्
उदा :
1. सः पठति
सः अपठत्

2. रामः वनं गच्छति
रामः वनं अगच्छत्

3. रमा लेखन्या लिखति।
रमा लेखन्या अलिखत्।

4. बालकः उत्तरं यच्छति।
बालकः उत्तरम् अयच्छत्।

5. वृक्षात् फलं पतति।
वृक्षात् फलम् अपतत्।

प्रश्न 4.
उचितक्रियापदेन रिक्तस्थानं पूरयत।
1. बालकाः पुस्तकम् ____________। (अपठम् – अपठत् – अपठन्)
2. सिंहः वने ____________। (गजसि – गर्जति – गजामि)
3. गगने मेघाः ____________। (चलन्ति – चलावः – चलतु)
4. अहं पूजाम् ____________। (अकरोत् – कुरु – अकरवम्)
5. त्वं गृहं ____________। (गच्छतात् – गच्छतु – गच्छानि)
उत्तरम्
1. बालकाः पुस्तकम् अपठन्। (अपठम् – अपठत् – अपठन्)
2. सिंहः वने गर्जति। (गजसि – गर्जति – गजामि)
3. गगने मेघाः चलन्ति। (चलन्ति – चलावः – चलतु)
4. अहं पूजाम् अकरवम्। (अकरोत् – कुरु – अकरवम्)
5. त्वं गृहं गच्छतु। (गच्छतात् – गच्छतु – गच्छानि)

प्रश्न 5.
पुरुषानुगुणम् अधोनिर्दिष्टानि रूपाणि विभजत।
अगायताम् – शोभते – पठन्तु – लिखति
धावसि – करोति – अपठः – चोरयन्ति
नृत्यामि – अक्रीडाम – वन्देथे – गच्छतम्
वदावः – ताडयन्ति – खादन्ति – नयताम्।
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 17 तिङन्तः Q5
उत्तरम्
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 17 तिङन्तः Q5.1

प्रश्न 6.
संयोजयत।
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 17 तिङन्तः Q6
उत्तरम्
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 17 तिङन्तः Q6.1

इतरप्रश्नाः

प्रश्न 1.
दशलकाराणि लिखत।
उत्तरम्
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 17 तिङन्तः Addl Q1

a