KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 18 पत्रलेखनम्

Students can Download Sanskrit Lesson 18 पत्रलेखनम् Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 8 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 8 Sanskrit नंदिनी Chapter 18 पत्रलेखनम्

पत्रलेखनम् Questions and Answers, Summary, Notes

पत्रलेखनम् तावत् एका कला। व्यवहारसमये इयं कला अतीव प्रमुखा। हस्तेन लिखितः मुद्रणादिना प्रकटीकृतो वा स्वसन्देश एव पत्रम्। प्रायः सर्वत्र पत्रेषु षडवयवाः सन्ति। ते-

  1. शीर्षिका
  2. सम्बोधनम्
  3. विषयः
  4. समाप्तिः
  5. हस्ताङ्कनम्
  6. सङ्केतश्च।

Letter writing is an art. It is of the utmost importance in our everyday life. A letter is normally a printed or a written message. A message contains the ideas and thoughts of its author. A letter usually consists of the following six parts–

  1. The heading
  2. The salutation
  3. The message or the body of the letter
  4. The subscription or courteous leave-taking
  5. The signature
  6. The superscription of address.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 18 पत्रलेखनम् 1

a

विरामपत्रम्

सकाशात्
अश्विनी / अश्विन् वेङ्कटकृष्णः
अष्टमकक्ष्या ‘अ’ विभागः
सर्वकारीयप्रौढशाला
मैसूरु

सविधे
मुख्योपाध्यायः
सर्वकारीयप्रौढशाला
मैसूर

मान्याः
विषयः – दिनत्रयस्य विरामं सम्प्रार्थ्य
अहं श्वः मातापितृभ्यां सह मद्दूरुनगरं गमिष्यामि। तत्र मम बन्धुगृहे उत्सवः वर्तते। अतः श्वः आरभ्य दिनत्रयं विरामं यच्छन्तु इति सविनयं प्रार्थये।

स्थलम् : मैसूरु
दिनाङ्क : 28-6-2012

इति विधेया / विधेयः छात्रः
अश्विनी | अश्विन् वेङ्कटकृष्णः

पुस्तकप्रेषणविषये पत्रम्

सकाशात्
पद्यनाभः
गृहसंख्या-12/4, मुख्यमार्गः
उत्तरहल्ली

सविधे
प्रबन्धकः
अक्षरप्रकाशनसंस्था
गिरिनगरम्
बेङ्गलूरू

मान्याः विषयः – अपेक्षितानि पुस्तकानि सम्प्रार्थ्य,
अहं अधोलिखितानि पुस्तकानि क्रेतुम् इच्छामि। कृपया एतानि पुस्तकानि प्रेषयन्तु।

  1. सरलसंस्कृतव्याकरणम् …………………।
  2. निबन्धप्रकाशः …………………।
  3. संस्कृत-अभ्यासपुस्तिका …………………।

सधन्यवादम्
स्थलम् : उत्तरहल्ली
दिनाङ्क : 18-10-2012

भवतः विश्वासपात्रम्
पद्यनाभः

पत्रलेखनम्
पत्रेषु यथा व्यक्तिगतानि पत्राणि भवन्ति तथैव कानिचन कार्यालयसम्बद्धानि पत्राणि अपि भवन्ति। अत्र अभ्यासार्थं कार्यालयसम्बद्धानि पत्राणि दत्तानि। पत्रस्वरूपम् एवं भवितुम् अर्हति।

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 18 पत्रलेखनम् 2

पत्रलेखनावसरे एते अंशाः अवधेयाः।

  1. पत्रस्य आदौ एव पत्रलेखकस्य सङ्केतः भवेत्।
  2. स्वीकर्तुः नामलेखनम् न अनिवार्यम्। परन्तु पदोल्लेखः अवश्यं करणीयः
  3. स्वीकर्तुः पदम् उल्लिख्य तस्य सम्बोधनं भवेत्।
    यथा-
    माननीय / माननीये
    मान्यः / मान्ये
    सम्पादकवर्य
  4. यस्मिन् विषये पत्रं लिखामः सः विषयः एकवाक्येन भवेत्।
  5. विषयस्य साक्षात् उपस्थापनं भवति। विवरणं च।
  6. उपसंहारे सामान्यतः भवदीयः। भवदीया इत्यादयः भवन्ति।
  7. अत्र लेखकस्य हस्ताङ्कनं भवति।
  8. स्थलनिर्देशः पत्रप्रेषणस्य दिनाङ्क च भवति।

मञ्जूषायाः उचितं पदं स्वीकृत्य पत्रं पूरयत।
सकाशात्,
रामः / रमा
गृहसंख्या 1 / 11
शङ्करमार्गः
हासनम्

सविधे,
सम्पादकः
सम्भाषणसन्देशः
3, हासनम्।
गिरिनगरम्
बेङ्गलूरु – 85

विषयः : ग्राहकत्वस्वीकरणाय
अहं सम्भाषणसन्देशस्य विषयं ज्ञातवान् ज्ञातवती। तत्र प्रकट्यमानाः लेखाः उत्तमाः भवन्ति। अतः अहं पत्रिकायाः ग्राहकः भवितुम् इच्छामि। तदर्थ , धनं प्रेषयन् /प्रेषयन्ती अस्मि। कृपया अवसरं कल्पयतु।

स्थलम् – हासनम्
दिनाङ्कः – 20: 01: 11

भवदीयः / भवदीया
रामः / रमा

इच्छामि, धनम्, हासनम्, विषयम्
गृहसंख्या 1 / 11, उत्तमाः, सम्पादकवर्य
मासपत्रिका, अहम्, कृपया

a