KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 2 दिनचर्या संख्या च

Students can Download Sanskrit Lesson 2 दिनचर्या संख्या च Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 8 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 8 Sanskrit नंदिनी Chapter 2 दिनचर्या संख्या च

दिनचर्या संख्या च Questions and Answers, Summary, Notes

लोके प्रायः सर्वे जनाः प्रातरारभ्य रात्रिपर्यन्तं स्वे स्वे कार्ये निरताः भवन्ति। निर्दिष्ट समयम् अवलम्ब्य ते कार्यं कुर्वन्ति। ये समयपालकाः भवन्ति ते एव कार्येषु यशः प्राप्नुवन्ति। तु समयपालनम् अत्यावश्यकम्।

Everyone in this world like to do their works (duties) from early in the morning till the night, one who does the work according to the time, will get the success. Time discipline is must for the students.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 2 दिनचर्या संख्या च 1

a

सारांशः
शङ्करः प्रातः षड्वादने उत्तिष्ठति। सार्धषड्वादने स्नानं करोति। अनन्तरं पाठं पठति। पञ्च-ऊन-नववादने अल्पाहारं स्वीकृत्य विद्यालयं गच्छति। तत्र अध्ययनं करोति। मध्याह्ने सार्धद्वादशवादने भोजनं करोति।
सायंकाले सार्धचतुर्वादने क्रीडाङ्गणे क्रीडति। सपादषड्वादने गृहम् आगच्छति। सपादसप्तवादने भोजनं कृत्वा पञ्चोनदशवादन पर्यन्तं पाठान् पठति। दशवादने शयनं करोति।

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 2 दिनचर्या संख्या च 2

Shankara wake up early in the morning at six o’clock. He will take bath at 6.30 a.m. After his bath, he will do his homeworks. He will take breakfast at 8.55 and he will go to school at 9.00 a.m. He will attend the classes upto 12.30 p.m. Then he will take his dinner.
Evening at 4.30 he will play on the ground. He will return home at 6.15 and take his supper at 7 p.m. He will read and write the lessons upto 10 p.m. at night. Then he will go to sleep.

पीठिका – संख्यावाचक शब्देषु एतेषां त्रिषुलिङ्गेषु रूपभेदः भवति। अन्येषां (पञ्चतः) रूपभेदः नास्ति।

The following words have differences in forms in the three genders. There is no difference for other numerals. – (four onwards).

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 2 दिनचर्या संख्या च 3

पुलिङ्गः – स्त्रीलिङ्गः – नपुंसकलिङ्गः
1. एकः – एका – एकम्
2. द्वौ – द्वै – द्वै
3. त्रयः – तिस्रः – त्रीणि
4. चत्वारः – चतस्रः – चत्वारि

पीठिका – संख्यावाचक शब्देषु एतेषां त्रिषुलिङ्गेषु रूपभेदः भवति। अन्येषां (पञ्चतः) रूपभेदः नास्ति।

5. पञ्च
6. षट्
7. सप्त
8. अष्ट
9. नव
10. दश
11. एकादश
12. द्वादश
13. त्रयोदश
14. चतुर्दश
15. पञ्चदश
16. षोडश
17. सप्तदश
18. अष्टादश
19. नवदश
20. विंशतिः
21. एकविंशतिः
22. द्वाविंशतिः
23. त्रयोविंशतिः
24. चतुर्विंशतिः
25. पञ्चविंशतिः
26. षड्विशतिः
27. सप्तविंशतिः
28. अष्टाविंशतिः
29. एकोनत्रिंशत्
30. त्रिंशत्
31. एकत्रिंशत्
32. द्वात्रिंशत्
33. त्रयास्त्रिंशत्
34. चतुस्त्रिंशत्
35. पञ्चत्रिंशत्
36. षट्त्रिंशत्
37. सप्तत्रिंशत्
38. अष्टात्रिंशत्
39. एकोनचत्वारिंशत्
40. चत्वारिंशत्
41. एकचत्वारिंशत्
42. द्विचत्वारिंशत्
43. त्रिचत्वारिंशत्
44. चतुश्चत्वारिंशत्
45. पञ्चचत्वारिंशत्
46. षट्चत्वारिंशत्
47. सप्तचत्वारिंशत्
48. अष्टचत्वारिंशत्
49. एकोनपञ्चाशत्
50. पञ्चाशत्

अभ्यासः

I. उदाहरणानुसारं समयम् अक्षरैः निर्दिशत।
उदा : १०.१५ = सपाददशवादनम्
1. 11.30 = __________
2. 1.55 = __________
3. 2.10 = __________
4. 4.50 = __________
5. 5.05 = __________
6. 7.30 = __________
उत्तर:
उदा : १०.१५ = सपाददशवादनम्
1. 11.30 = सार्ध एकादशवादनम्
2. 1.55 = पञ्चोनद्विवादनम्
3. 2.10 = दशोत्तर द्विवादनम्
4. 4.50 = दशोन पञ्चवादनम्
5. 5.05 = पञ्चोत्तर पञ्चवादनम्
6. 7.30 = सार्ध सप्तवादनम्

II. उदाहरणानुसारं वाक्यानि रचयत।
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 2 दिनचर्या संख्या च Q2
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 2 दिनचर्या संख्या च Q2.1
उत्तर:
उदा
1. सः → ५-३० उत्तिष्ठति-उत्तिष्ठसि-उत्तिष्ठामि।
सः सार्धपञ्चवादने उत्तिष्ठति।

2. सा. → ६-४५ स्नानं करोमि-करोति-कुर्वन्ति।
सा पादोनसप्तवादने स्नानं करोति।

3. अहम् → ७-१५ गृहकार्य करोति-करोमि-कुर्मः।
अहं सपादसप्तवादने गृहकार्य करोमि।

4. त्वम् → ८-३० अल्पाहारं स्वीकरोति – स्वीकरोमि-स्वीकरोषि।
त्वं सार्ध अष्टवादने अल्पाहारं स्वीकरोषि।

5. भवान् → ९-१५ विद्यालयं गच्छति – गच्छामि-गच्छन्ति।
भवान् सपादनववादने विद्यालयं गच्छति।

6. भवती → १२-४५ भोजनं करोति-करोमि-कुर्मः।
भवती पादऊन एकवादने भोजनं करोति।

7. वयम् → ४-१५ खेलति-खेलामि-खेलामः।
वयम् सपादचतुर्वादने खेलामः।

8. बालाः → ६-३० गृहम् आगच्छन्ति।
बालाः सार्धषड्वादने गृहम् आगच्छन्ति।

9. बालिकाः → १०-०० शयनं करोति – कुर्मः – कुर्वन्ति।
बालिकाः दशवादने शयनं कुर्वन्ति

III. रिक्तस्थानानि पूरयत।
1. ब्रह्मा __________।
2. __________ नेत्रे।
3. दशरथस्य __________ भार्याः।
4. दशरथस्य __________ पुत्राः।
5. __________ विभक्तयः।
6. __________ दिक्पालकाः।
(अष्ट – द्वे – तिस्रः – सप्त – एकः – चत्वारः)
उत्तर:
1. ब्रह्मा एकः।
2. द्वे नेत्रे।
3. दशरथस्य तिस्रः भार्याः।
4. दशरथस्य चत्वारः पुत्राः।
5. सप्त विभक्तयः।
6. अष्ट दिक्पालकाः।
(अष्ट – द्वे – तिस्रः – सप्त – एकः – चत्वारः)

IV. संयोजयत।
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 2 दिनचर्या संख्या च Q4
उत्तर:
अ – आ – उत्तराणि
1. सप्तविंशतिः – वासराः – 1. नक्षत्राणि
2. पञ्चदश – तिथयः – 2. तिथयः
3. द्वादश – नक्षत्राणि – 3. राशयः
4. सप्त – राशयः – 4. वासराः

V. पदानि अन्विष्य लिखत।
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 2 दिनचर्या संख्या च Q5
उत्तर:
1. द्वौ – बालको – 1. त्रयः
2. एकः – विद्यालयः – 2. द्वौ
3. त्रयः – मार्गाः – 3. चत्वारि
4. चत्वारि – फलानि – 4. एकः

a