KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 3 सहवासः

Students can Download Sanskrit Lesson 3 सहवासः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 8 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 8 Sanskrit नंदिनी Chapter 3 सहवासः

सहवासः Questions and Answers, Summary, Notes

अभ्यासः

प्रश्न 1.
एकवाक्येन उत्तरं लिखत।

प्रश्न i.
चोरः चौर्यार्थं कुत्र प्रविशति?
उत्तर:
चोरः चौर्यार्थ राजभवनं प्रविशति।

a

प्रश्न ii.
ऋष्याश्रमे कः ऋषिकुमारः इव आचरतिः?
उत्तर:
श्रष्याश्रमे चोरः ऋषिकुमारः इव आचरति।

प्रश्न iii.
राजा कान् परिशीलयति?
उत्तर:
राजा ऋषिकुमारान् परिशीलयति।

प्रश्न iv.
चोरः ऋषिकुमाराणां सहवासेन किं प्राप्तवान्?
उत्तर:
चोरः ऋषिकुमाराणां सहवासेन विवेकं प्राप्तवान्।

प्रश्न 2.
रिक्तस्थानानि पूरयत।
1. पुत्र्याः निमित्तं ____________ अन्वेषणं करोति।
2. इदानीं मम ____________ कार्याणि सन्ति।
3. मम पुत्र्याः एषः एव ____________ भवतु।
4. अतः इदानीम् अहं ____________ न इच्छामि।
उत्तर:
1. पुत्र्याः निमित्तं योग्यवरस्य अन्वेषणं करोति।
2. इदानीं मम राजकार्याणि सन्ति।
3. मम पुत्र्याः एषः एव वरः भवतु।
4. अतः इदानीम् अहं भोग न इच्छामि।

प्रश्न 3.
विरुद्धार्थकपदानि लिखत।
1. अस्ति
2. शीघ्रम्
3. सरलम्
4. योग्याः
उत्तर:
1. अस्ति × नास्ति
2. शीघ्रम् × निधानम्
3. सरलम् × कठिनम्
4. योग्याः × अयोग्याः

प्रश्न 4.
समानार्थकपदानि लिखत।
1. चोरः
2. भवनम्
3. कालः
4. शीघ्रम्
उत्तर:
1. चोरः = तस्करः
2. भवनम् = सदनम्
3. कालः = समयः
4. शीघ्रम् = सत्वरम्।

प्रश्न 5.
संयोजयत:
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 2 सहवासः Q5
उत्तर:
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 2 सहवासः Q5.1

प्रश्न 6.
प्रश्ननिर्माणं कुरुत। (रखाङ्कित पदानि अवलम्ब्य)

प्रश्न 1.
चौर्यकरणं चोरस्य कार्यम्।
उत्तर:
चौर्यकरणं कस्य कार्यम्?

प्रश्न 2.
आश्रमे योग्याः ऋषिकुमाराः निवसन्ति।
उत्तर:
आश्रमे योग्याः के निवसन्ति?

प्रश्न 3.
चोरः नदीजलेन स्नानं करोति।
उत्तर:
चोरः नदीजलेन किं करोतिः?

प्रश्न 4.
चोरः ऋषिकुमाराणां सहवासेन विवेकं प्राप्तवान्।
उत्तर:
चोरः केषां सहवासेन विवेकं प्राप्तवान्?

प्रश्न 7.
वाक्यशुद्धिं कुरुत।

प्रश्न 1.
चोरः चौर्यार्थ राजभवनं प्रविशन्ति।
उत्तर:
चोरः चौर्यार्थं राजभवनं प्रविशति।

प्रश्न 2.
तादृशाः वरः कुत्र सन्ति?
उत्तर:
तादृशाः वराः कुत्र सन्ति?

प्रश्न 3.
अहम् अपि द्रष्टुम् इच्छति।
उत्तर:
अहम् अपि द्रष्टुम् इच्छामि।

प्रश्न 4.
महाराजः सर्वान् अपि ऋषिकुमारः परिशीलयति।
उत्तर:
महाराजः सर्वान् अपि ऋषिकुमारान् परिशीलयति।

प्रश्न 8.
अन्य लिङ्गपदं लिखत।
1. सुन्दरः
2. कुमारः
3. पुत्री
4. सञ्जातः
उत्तर:
1. सुन्दरः – सुन्दरी।
2. कुमारः – कुमारी
3. पुत्री – पुत्रः
4. सञ्जातः – सञ्जाता

प्रश्न 9.
आम् / न इति लिखत।
1. चोरः चौर्यार्थ दरिद्रगृहं प्रविशति।
2. पुत्र्याः निमित्तं योग्यवरस्य अन्वेषणं करोति।
3. चोरः ऋषिकुमारः इव न आचरंति।
4. ऋषिकुमाराणां सहवासेन चोरः विवेकं प्राप्तवान्।
उत्तर:
1. चोरः चौर्यार्थ दरिद्रगृहं प्रविशति। (न)
2. पुत्र्याः निमित्तं योग्यवरस्य अन्वेषणं करोति। (आम्)
3. चोरः ऋषिकुमारः इव न आचरंति। (न)
4. ऋषिकुमाराणां सहवासेन चोरः विवेकं प्राप्तवान्। (आम्)

प्रश्न 10.
पञ्चषैः वाक्यैः मातृभाषया उत्तरं लिखत।
1. चोरस्य मनसः परिवर्तनं कथम् अभवत्?
उत्तर:
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 2 सहवासः Q10

इतरप्रश्नाः
1. पाठे आगतानां क्रियापदान् चित्वा लिखत।
1. अस्ति
2. प्रविशति
3. कुरुतः
4. स्मरति
5. स्मरामि
6. सम्भवति
7. सन्ति
8. निवसन्ति
9. करोमि।
10. इच्छामि।
11. गच्छामः।
12. श्रृणोति।
13. चिन्तयति।
14. गच्छामि।
15. आयरामि।
16. अगच्छति।
17. पश्यति।
18. अङ्गीकरोति।
19. जानाति।
20. प्राप्नोति।
21. भवामि।
22. प्राप्नोमि।
23. गच्छति।
24. व्यवहरति।
25. उत्तिष्ठति।
26. करोति।
27. परिशीलयति।
28. प्रार्थयति।
29. वदति।

अस्मिन् लोके प्रायः सज्जनानां सहवासेन दुर्जनाः अपि दुष्टबुद्धिं परित्यज्य सज्जनाः इव भवन्ति इति निरूपितम् अस्ति अस्मिन् पाठे।

In this world surely the mind of the wicked men will changed into good by the company of the noble or good people. This moral has been. described in this lesson.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 2 सहवासः 1

सहवासः Summary in Sanskrit

सारांशः
कदाचित् एकः चोरः चौर्यार्थं राजभवनं गच्छति। तत्र राजा राज्ञा सह-स्वपुत्र्याः विवाहार्थं योग्य वरस्य अन्वेषणार्थं ऋष्याश्रम गमनविषये वार्तालापं कुर्वन् अस्ति। चोरः एतत् सर्वं श्रृत्वा ऋष्याश्रमं गच्छति। ऋषिकुमारः इव व्यवहरति। परिणामात् चोरस्य मनः ऋषिजीवने आसक्तम्।
पञ्चदशदिनानाम् अनन्तरं राजा आश्रमं गत्वा सर्वान् अपि ऋषिकुमारान् परिशीलयति। अन्ते चोरं दृष्ट्वा एषः एव वर:- भवतु” इति निर्णयं कृत्वा एनं प्रार्थयति। तदा चोरः वदति – “अहं ऋषिकुमाराणां सहवासेन विवेकं प्राप्तवान्। अतः भोगं न इच्छामि इति “एवं सज्जनसहवासेन चोरः अपि ऋषिकुमारः इव संवृत्तः।”.

सहवासः Summary in English

Once a thief entered a palace to steal the wealth. There he heard the conversation of the king between the Queen about their daughter’s marriage. King wants to visit the Gurukul (monastery) in search of a bridegroom. Then the thief went to the Gurukul and practiced the lifestyle of the sages and turned as a sage himself.

After fifteen days, the king visited the Ashram and selected the thief as his son-in-law. He requested the thief to marry his daughter. Then the thief said like this – “I obtained knowledge with the company of the monks. So I did not want the worldly pleasure.” Like this, with the company of the noblemen, the thief also changed as Rishi Kumar (disciple).

सहवासः Summary in Kannada

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 2 सहवासः 2

a