KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 5 आरोग्यभाग्यम्

Students can Download Sanskrit Lesson 5 आरोग्यभाग्यम् Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 8 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 8 Sanskrit नंदिनी Chapter 5 आरोग्यभाग्यम्

आरोग्यभाग्यम् Questions and Answers, Summary, Notes

अभ्यासः

प्रश्न 1.
एकवाक्येन उत्तरं लिखत।

प्रश्न i.
रमेशः किमर्थं अनुपस्थित:?
उत्तरम्
रमेशः उदरवेदनया ज्वरेण च पीड़ितः अतः अनुपस्थितः।

a

प्रश्न ii.
केन आरोग्यस्य रक्षणं भवति?
उत्तरम्
सूर्यनमस्कारेण आरोग्यस्य रक्षणं भवति।

प्रश्न iii.
आरोग्यम् कस्मात् इच्छेत्?
उत्तरम्
आरोग्यम् भास्करादिच्छेत्।

प्रश्न iv.
तक्रं केषां हिताय भवतिः?
उत्तरम्
तक्रं नराणां हिताय भवति।

प्रश्न 2.
यथानिर्देशं लिखत।

प्रश्न i.
सूर्यनमस्कारेण स्वास्थ्यस्य रक्षणं भवति किम् ? कः पाठः? का पृच्छति? कं पृच्छति?
उत्तरम्
आरोग्यभाग्यम् इति पाठः। दिव्या पृच्छति। आचार्य पृच्छति।

प्रश्न ii.
मानसिकारोग्यं योगाभ्यासेन जायते। कः पाठः? कः वदति? कान् वदति?
उत्तरम्
आरोग्यभाग्यम् इति पाठः। आचार्यः वदति। छात्रान् वदति।

प्रश्न 3.
रिक्तस्थानानि पूरयत।
1. प्रातः _____________ आरोग्यरक्षणं भवति।
2. न हि _____________ भेषजानां शतैरपि।
3. लोकाः समस्ताः _____________ भवन्तु।
उत्तरम्
1. प्रातः सूर्यनमस्कारेण आरोग्यरक्षणं भवति।
2. न हि पथ्यविहीनानां भेषजानां शतैरपि।
3. लोकाः समस्ताः सुखिनो भवन्तु।

प्रश्न 4.
वाक्यं रचयत।
1. अस्माकम्
2. सर्वदा
3. प्रतिदिनम्
उत्तरम्
1. अस्माकम् = भारतम् अस्माकं देशः।
2. सर्वदा = भक्तः सर्वदा देवं ध्यायति।
3. प्रतिदिनम् = छात्रः प्रतिदिनं शालां गच्छति।

प्रश्न 5.
अन्यलिङ्गपदं लिखत।
1. छात्रः
2. स्वस्थः
3. प्रसिद्धः
4. पिता
उत्तरम्
1. छात्रः – छात्रा।
2. स्वस्थः – स्वस्था
3. प्रसिद्धः – प्रसिद्धा
4. पिता – माता

प्रश्न 6.
चतुर्थपदं लिखत।
1. अहं – पठामि । वयम् – ___________ ।
2. त्वं – वदति । यूयं – ___________ ।
3. फलम् – अस्ति । फलानि – ___________ ।
4. विद्यालयस्य – षष्ठीविभक्तिः । दूरात् – ___________ ।
उत्तरम्
1. अहं – पठामि । वयम् – पठामः ।
2. त्वं – वदति । यूयं – वदथ
3. फलम् – अस्ति । फलानि – सन्ति ।
4. विद्यालयस्य – षष्ठीविभक्तिः । दूरात् – पञ्चमीविभक्तिः ।

प्रश्न 7.
समूहेतरपदं लिखत।
1. भवति – आसीत् – अस्ति – प्रविशति।
2. सूर्यः – पीडितः – ह्यः – आचार्यः।
3. श्रद्धाम् – बुद्धिम् – ज्ञानम् – विद्याम्।
उत्तरम्
1. भवति, आसीत्, अस्ति, प्रविशति। (आसीत्)
2. सूर्यः, पीडितः, ह्यः, आचार्यः। (ह्यः)
3. श्रद्धाम्, बुद्धिम्, ज्ञानम्, विद्याम्। (ज्ञानम्)

प्रश्न 8.
विरुद्धार्थकपदानि लिखत।
1. बहिः
2. अधिकम्
3. उपस्थितः
4. अमृतम्
उत्तरम्
1. बहिः × अन्तः
2. अधिकम् × अल्पम्
3. उपस्थितः × अनुपस्थितः।
4. अमृतम् × विषम्।

प्रश्न 9.
संयोज्य लिखत।
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 5 आरोग्यभाग्यम् Q9
उत्तरम्
अ – आ
1. अहम् – 5. पठामि
2. त्वम् – 3. क्रीडसि
3. यूयम् – 2. पठथ
4. वयम् – 6. गच्छामः

इतरप्रश्नाः

1. तात्पर्य लिखत :

1. पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ।
ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरम् ॥

I will read Sanskrit every day. Always I will speak Samskritha, I will remember Samskritha in a good manner. I salute with respect the sacred mother Samskritha.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 5 आरोग्यभाग्यम् 1

2. विनापि भेषजैर्व्याधिः पथ्येनैव निवर्तते।
न हि पथ्यविहीनानां भेषजानां शतैरपि ॥

Those who follow a strict diet will get their ailments cured even without the use of medicine. But those who do not follow diet cannot get cured of their ailments even with the use of a lot of medicines.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 5 आरोग्यभाग्यम् 2

3. न तक्रसेवी व्यथते कदाचित् न तक्रदग्धाः प्रभवन्ति रोगाः।
यथा सुराणाम् अमृतं हिताय तथा नराणां भुवि तक्रमाहुः ॥

यः प्रतिदिनं तर्क सेवते सः कदापि स्वस्य आरोग्यविषये चिन्तां न करोति। निश्चिन्तः भवति। सकृत् तक्रेण निवारिताः रोगाः पुनः न प्रभवन्ति। यथा देवतानाम् अमृतं हिताय भवति तथैव भूलोके मानवानां तक्रं आरोग्यजनकमिति वैद्याः वदन्ति।

Those who consume buttermilk along with their daily food will be healthy. The ailment that gets cured by the use of buttermilk will never occur again. The doctors have said that for human beings, all over the world, the. consumption of buttermilk is as healthy as the consumption of nectar for the deities.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 5 आरोग्यभाग्यम् 3

4. श्रद्धां मेधां यशः प्रज्ञां विद्यां बुद्धिं श्रियं बलम्।
आयुष्यम् तेज आरोग्यं देहि मे करुणाकर ॥

O Sun-god, please give me interest, devotion, fame, knowledge, wealth, strength, longevity, lustre, health and happiness always in my life.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 5 आरोग्यभाग्यम् 4

आरोग्यभाग्यम् Summary

‘शरीरमाद्यं खलु धर्मसाधनम्’ इति वचनानुगुणं शरीररक्षणम् आवश्यकम्। तेन दीर्घायुः लभ्यते। अतः दीर्घायुः आरोग्याधीनम्। जीवने सुखशान्त्यादीनां. प्राप्तिः आरोग्य संरक्षणेनैव साध्या। रोगाणां निवारणापेक्ष्या प्रतिबन्ध एव वरम् इति अस्मिन् पाठे निरूपितम्।

‘Body is the source of all our good deeds’ according to this saying protection of the body is very necessary. Our long life depends upon our healthy body. Life enjoys pleasure, peace and other things only through healthy body. ‘Prevention is better than cure’ is narrated in this lesson.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 5 आरोग्यभाग्यम् 5

सारांशः
अस्मिन् पाठे छात्राः अध्यापकं आरोग्यसंरक्षण विषये पृच्छन्ति। तदा आचार्यः एवं वदति – गृहात् बहिः मार्गपार्श्वे आहाराणां स्वीकरणं न कर्तव्यम्। तेन रोगाः प्रभवन्ति। पथ्यकरणेन व्याधिः निवर्तते। भोजनान्ते तक्रसेवेन न रोगाः दग्धाः भवन्ति। छात्राणां क्रीडनेन दैहिक आरोग्यं लभते। योगाभ्यासेन मानसिक आरोग्यं जायते इति।

The type of conversation has been shown in this lesson. Here students ask their teacher about prevention of the health. Then the teacher replied like this – one who consumed healthy food, limited food is the healthy person. One should not consume outside foods i.e. roadside foods. This factor is responsible for the occurence of disease. Those who follow a strict diet will get their ailments cured even without the use of medicine. Those who consume buttermilk only along with their daily food will be healthy. One should get physical health through participating in the games. By doing ‘yoga’, we can get mental health.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 5 आरोग्यभाग्यम् 6

a