KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 7 जीवनसाफल्यम्

Students can Download Sanskrit Lesson 7 जीवनसाफल्यम् Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 8 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 8 Sanskrit नंदिनी Chapter 7 जीवनसाफल्यम्

जीवनसाफल्यम् Questions and Answers, Summary, Notes

अभ्यासः

प्रश्न 1.
एकवाक्येन उत्तरं लिखत।

प्रश्न i.
गङ्गाजलमिव नित्यनिर्मलं किम्?
उत्तरम्
गङ्गाजलमिव नित्य निर्मलं यतीनां स्मृतिवाक्यानि।

a

प्रश्न ii.
धनशक्ती किमर्थम्?
उत्तरम्
धनशक्ती जनसेवायै।

प्रश्न iii.
त्यागधनानां गाथां का गायति?
उत्तरम्
त्यागधनानां तपोनिधानां गाथां कवि वाणी गायति।

प्रश्न iv.
कृषकः किं पश्यति?
उत्तरम्
कृषकः जीवनसफलतं पश्यति।

प्रश्न 2.
समानार्थकपदानि लिखत:
1. मन्दिरम्
2. वनराजः
3. निर्मलम्
उत्तरम्
1. मन्दिरम् – देवालयः
2. वनराजः – सिंहः
3. निर्मलम् – शुद्धं / पवित्रम्

प्रश्न 3.
संयोज्य लिखत-

1. क्रीडायै 1. सप्तमीविभक्तिः
2. युद्धरतानां 2. प्रथमाविभक्तिः
3. पदसेवा 3. षष्टीविभक्तिः
4. देशे 4. तृतीयाविभक्तिः
5. चतुर्थीविभक्तिः

उत्तरम्

1. क्रीडायै 5. चतुर्थीविभक्तिः
2. युद्धरतानां 3. षष्टीविभक्तिः
3. पदसेवा 2. प्रथमाविभक्तिः
4. देशे 1. सप्तमीविभक्तिः

प्रश्न 4.
समूहेतरपदं लिखत-

प्रश्न 1.
बालः, रामः, प्रातः, कृषकः
उत्तरम्
प्रातः

प्रश्न 2.
गाथाम्, सेवा, बाला, स्वरूपा
उत्तरम्
गाथाम्

प्रश्न 3.
त्यागधनानाम्, शिवगुणगानम्, वीराणाम्, युद्धरतानाम्
उत्तरम्
शिवगुणगानम्

जीवनसाफल्यम् Summary in Kannada

जीवनसाफल्यम् Summary in Kannada 1

जीवनसाफल्यम् Summary in Kannada 2

a