KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 8 चतुरः कालिदासः

Students can Download Sanskrit Lesson 8 चतुरः कालिदासः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 8 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 8 Sanskrit नंदिनी Chapter 8 चतुरः कालिदासः

चतुरः कालिदासः Questions and Answers, Summary, Notes

अभ्यासः

प्रश्न 1.
एकवाक्येन उत्तरं लिखत।

प्रश्न i.
धारानगरस्य राजा कः?
उत्तरम्
धारानगरस्य राजा भोजः।

a

प्रश्न ii.
‘कविकुलगुरुः’ इति कः प्रसिद्धः?
उत्तरम्
कालिदासः कविकुलगुरुः इति प्रसिद्धः।

प्रश्न iii.
भोजराजः मृगयार्थं कुत्र अगच्छत्?
उत्तरम्
भोजराजः मृगयार्थं वनम् अगच्छत्।

प्रश्न iv.
बालिकायाः हस्ते किम् आसीत्?
उत्तरम्
बालिकायाः हस्ते तालीपत्रम् आसीत्।

प्रश्न 2.
रिक्तस्थानानि पूरयत:
1. भोजः __________ कालं यापयति स्म।
2. कालिदासः __________ प्रति गच्छन् आसीत्।
3. श्लोकं श्रुत्वा सर्वे __________ अभवन्।
उत्तरम्
1. भोजः काव्यशास्त्रविनोदेन कालं यापयति स्म।
2. कालिदासः कालीमन्दिरं प्रति गच्छन् आसीत्।
3. श्लोकं श्रुत्वा सर्वे आश्चर्ययुक्ताः अभवन्।

प्रश्न 3.
समानार्थकपदानि लिखत।
1. भूपालः
2. प्रसिद्धः
3. पण्डितः
4. वृक्षः।
उत्तरम्
1. भूपालः = राजा
2. प्रसिद्धः = विख्यातः।
3. पण्डितः = विबुधः
4. वृक्षः। = तरुः।

प्रश्न 4.
अन्यलिङ्गपदं लिखत।
1. सः
2. बालिका
3. कविः
4. अन्यतमः
उत्तरम्
1. सः – सा।
2. बालिका – बालकः।
3. कविः – कवयित्री।
4. अन्यतमः – अन्यतमा।

प्रश्न 5.
वाक्यानि रचयत।
1. आस्थाने
2. राजा
3. क्रीडन्ति
उत्तरम्
1. आस्थाने = कालिदासः भोजस्य आस्थाने आसीत्।
2. राजा = भोजः धारानगरे राजा आसीत्।
3. क्रीडन्ति = छात्राः क्रीडाङ्गणे क्रीडन्ति।

प्रश्न 6.
आम् / न इति लिखत।
1. भारतदेशे बहवः भूपालाः आसन्। (आम्)
2. भोजः कलहेन कालं यापयति स्म। (न)
3. कालिदासः कविकुलगुरुः इति प्रसिद्धः। (आम्)
4. एकदा भोजराजः मृगयार्थं ग्रामम् अगच्छत्। (न)
5. कवयः राजसभा समागत्य ऊर्ध्वमुखाः अतिष्ठन्। (न)
उत्तरम्
1. भारतदेशे बहवः भूपालाः आसन्।
2. भोजः कलहेन कालं यापयति स्म।
3. कालिदासः कविकुलगुरुः इति प्रसिद्धः।
4. एकदा भोजराजः मृगयार्थं ग्रामम् अगच्छत्।
5. कवयः राजसभा समागत्य ऊर्ध्वमुखाः अतिष्ठन्।

प्रश्न 7.
पञ्चषैः वाक्यैः मातृभाषया उत्तरं लिखत।
कालिदासः कविकुलगुरुः इति कथं प्रसिद्धः अभवत् इति विवृणत।
उत्तरम्
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 8 चतुरः कालिदासः Q7

इतरप्रश्नाः

प्रश्न 1.
तात्पर्य मातृभाषया लिखत।

(1) जम्बूफलानि पवनानि पतन्ति विमले जले।
कपिकम्पितशाखाभ्यः गुलु गुग्गुलु गुग्गुलु।
उत्तरम्
The rose apple fruits are falling from the branches of the tree because of the monkey’s act, by doing the sound like Guluguggulu-guggulu.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 8 चतुरः कालिदासः Addl Questions Q1

(2) का त्वं बाले काञ्चनमाला कस्याः पुत्री कनकलतायाः।
हस्ते किं ते? तालीपत्रम् का वा रेखा क-ख-ग-घ।।
उत्तरम्
Who are you? I am Kaanchanamaala.
Whose daughter are you? Kanakalatha’s daughter.
What is this in your hand? This is a leaf of the palm tree (a tropical branchless tree)
What are the lines on that leaf? The girl says क-ख-ग-घ like this the conversation between the girl and Kalidasa was held.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 8 चतुरः कालिदासः Addl Questions Q2

चतुरः कालिदासः Introduction

अस्माकं भारतदेशे बहवः जनप्रियाः राजानः आसन्। तेषु भोजो नाम राजा धारानगरे आसीत्। तस्य आस्थाने बहवः कवयः आसन्। तेषु ‘कविकुलगुरुः’ इति प्रसिद्धः कालिदासः अपि अन्यतमः।

There were so many kings who ruled this country. Some of them became popular by their bravery, King Bhoją was one of them. He was a famous ruler of Dharanagara. In his court, there were so many poets who also lived. The famous poet Kalidas also one among those poets. He had the popular title of ‘King of poets’. (Kavikulaguru).

चतुरः कालिदासः Introduction

चतुरः कालिदासः Summary in Sanskrit

सारांशः
एकदा भोजराजः मृगयार्थं वनम् अगच्छत्। तत्र कस्यचित् सरोवरे ‘गुलु-गुलु’ .. इति शब्दः भवति स्म। अनन्तरं सः राजसभाम् आगत्य – ‘यः अनेन श्लोकं रचयति, तस्मै पारितोषकं ददामि इति अवदत्। सर्वे कवयः अनन्तरदिने अधोमुखाः जाताः परन्तु कालिदासः एवं अवदत्।

“जम्बूफलानि पक्वानि पतन्ति विमले जले।
कपिकम्पित शाखाभ्यः गुलु गुग्गुलु गुग्गुलु।”

इति अन्यस्मिन् दिने भोजराजः ‘क-ख-ग-घ’ इत्येतान् वर्णान् आश्रित्य श्लोकं रचयन्तु इति अवदत्। एकदा कालिदासः कालीमन्दिरं प्रति गच्छन् आसीत्। तदाकाचन बालिका आगता। तदा तयोः मध्ये संवादः प्रावर्तत। संवादस्य आधारेण कालिदासः श्लोकं अरचयत्-

“का त्वं बाले? काञ्चनमाला कस्याः पुत्री कनकलतायाः।
हस्ते किं ते? तालीपत्रम् का व रेखा क-ख-ग-घ।”

एतं श्लोकं श्रुत्वा राजसभायां सर्वे सन्तुष्टाः अभवन्। भोजः पारितोषकं दत्वा ‘कविकुलगुरुः’ इति प्रशंसां अकरोत्।

चतुरः कालिदासः Summary in English

Once Bhojaraja went to the forest for hunting. There he halted in a place and he drank the water from a lovely lake and rested under a tree. Then he heard the sound ‘GuluGulu’ in the lake. He returned to his palace and asked his court poets to write a shloka on the letters ‘क-ख-ग-घ’. But nobody should not able to write the shloka on it. Kalidasa wrote a shloka on the basis of his conversation with a certain girl near Kali temple. Kalidasa recited the shloka in the court. All the poets were excited by this. King Bhoja honored him by giving him the title ‘Kavikulaguru’ (King-of-poets).

चतुरः कालिदासः Summary in Kannada

चतुरः कालिदासः Summary in Kannada

a