KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 9 सन्धिः

Students can Download Sanskrit Lesson 9 सन्धिः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 8 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 8 Sanskrit नंदिनी Chapter 9 सन्धिः

सन्धिः Questions and Answers, Summary, Notes

उच्चारण समये वर्षानाम् अत्यन्तं समीप्यं संहिता। यत्र संहिता भवति तत्र क्वचित् वर्णव्यत्यासः भवति। अयमेव सन्धिः। सन्धौ त्रयः प्रकाशः सन्ति। ते

  1. स्वर संधिः (अच्)
  2. व्यज्जनसन्धिः (हल्)
  3. विसर्गसन्धिः इति

The closest proximity of letters while they are pronounced goes by the name Samhita. Where there is Samhita, in some places, there is the interchange of letters. This is called Sandhi. There are three kinds of Sandhi.

  1. Vowel Sandhi
  2. Consonant Sandhi
  3. Visarga Sandhi

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 9 सन्धिः 1

a

स्वरसन्धिः → अच्सन्धिः – यत्र द्वयों स्वरयों (अचों) संहिता, तत्र सन्धिकार्यं भवति। तत्र क्वचित् एकस्य वर्णस्य आदेशः भवति। अयं स्वरसन्धिः।

Where there is close proximity of two vowels, the process of Sandhi takes place. Sometimes one letter replaces the other. This is called ‘Swarasandhi’.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 9 सन्धिः 2

स्वरसन्धिषु षट् भेदाः सन्ति। ते-

  1. सवर्णदीर्घसन्धिः
  2. गुणसन्धिः
  3. वृद्धिसन्धिः
  4. पूर्वरूपसन्धिः
  5. यणसन्धिः
  6. यान्त – वान्तादेशसन्धिः

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 9 सन्धिः 3

There are six kinds of swarasandhi. They are–

  1. Savarnadeergha sandhi
  2. Guna sandhi
  3. Vrudhi sandhi
  4. Puravarupa sandhi
  5. Yan sandhi
  6. Yanta – Vantadesha sandhi

1. सवर्णदीर्घसन्धिः : ‘अकः सवर्णे दीर्घः’। अ, इ, उ, ऋ (हस्व-दीर्घ). वर्णानां सवर्णे परे द्वयोः वर्णयोः स्थाने एकः सवर्णदीर्घः आदिष्टः भवति अयं सवर्णदीर्घसन्धिः।

If similar letters appear before अ, इ, उ, ऋ (short long) in both the places long vowel of that particular group is substituted. This is called सवर्णदीर्घसन्धि

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 9 सन्धिः 4

उदाहरणम् – Eg
1. अ + अ = आ → गुण + अतीतः = गुणातीतः।
अ + आ = आ → देव + आलयः = देवालयः।
आ + अ = आ → विद्या + अर्थी = विद्यार्थी।
आ + आ = आ → विद्या + आलयः = विद्यालयः।

2. इ + इ = ई → गिरि + इन्द्रः = गिरीन्द्रः।
इ + ई = ई → रविः + ईशः = रवीशः।
ई + इ = ई → शची + इन्द्रः = शचीन्द्रः।
ई + ई = ई → गौरी + ईशः = गौरीशः।

3. उ + उ = ऊ → गुरु + उपदेशः = गुरुपदेशः।
उ + ऊ = ऊ → साधु + ऊचतुः = साधूचतुः।
ऊ + उ → वधू + उत्साहः = वधूत्साहः।
ऊ + ऊ = वधू + ऊर्मिका = वधूमिका।

4. ऋ + ऋ = ऋ → पितृ + ऋणम् = पितॄणम्।
ऋ + ऋ = ऋ → मातृ + ऋणम् = मातृणम्।

2. गुणसन्धिः : ‘आगुणः’।
अवर्णस्य इवणे परे द्वयोः स्थानयोः ‘एकारः’ उवणे परे ‘ओकारः’, ऋवणे परे च ‘अर्’ इति आदिष्टः भवति। अयं ‘गुणसन्धिः’।
If ‘इ’ comes before ‘अ’ in both the places ‘ए’ is substituted, similarly ‘उ’ comes before ‘अ’ then ‘ओ’ is substituted. If ‘ऋ’ comes before ‘अ’, ‘अर्’ is substituted. This is called गुणसन्धि.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 9 सन्धिः 5

उदाहरणम् – Eg
1. अ + इ = ए → उप + इन्द्रः = उपेन्द्रः।
अ + ई = ए → सुर + ईशः = सुरेशः।
आ + इ = ए → महा + इन्द्रः। = महेन्द्रः।
आ + ई = ए → उमा + ईशः = उमेशः।

2. अ + उ = ओ → सूर्य + उदयः = सूयोदयः।
अ + ऊ → जल + ऊर्मिः = जलोमिः।
आ + उ → गङ्गा + उदकम् = गङ्गोदकम्।
आ + ऊ → महा + ऊर्मिः = महोर्मिः।

3. अ + ऋ = अर् → देव + ऋषिः = देवर्षिः।
अ + ऋ = अर् → महा + ऋषिः = महर्षिः।

3. वृद्धिसन्धिः : ‘वृद्धिरेचि’।
अ-आ वर्णयोः ए-ऐ परे ऐकारः, ओ-औ परे औकारः आदेशः भवति। अयं वृद्धिसन्धिः।

If the letters ए and ऎ come before अ and आ, in both places ऎ is substituted. Similarly, if ओ and औ come before अ and आ, औ is substituted. This is called वृद्धिसन्धिः।

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 9 सन्धिः 6

उदाहरणम् – Eg
1. अ + ए = ऐ → एक + एकम् = एकैकम्।
अ + ऐ = ऐ → अष्ट + ऐश्वर्यम् = अष्टैश्वर्यम्।
आ + ए = ऐ → सीता + एषा = सीतैषा।
आ + ऐ = ऐ → आत्मा + ऐक्यम् = आत्मैक्यम्।

2. अ + ओ = औ → वन + ओषधिः = वनौषधिः।
अ + औ = औ → दिव्य + औषधम् – = दिव्यौषधम्।
आ + ओ = औ → गङ्गा + ओघः = गङ्गौघः।
आ + औ = औ → महा + औत्सुक्यम् = महौत्सुक्यम्।

4. पूर्वरूपसन्धिः : ‘एडः पदान्तादति’।
पदस्य अन्ते स्थितस्य ए-ओ वर्णयोः अवर्णे परे अकारः भवति चेत् पूर्वपरयोः स्थाने पुर्वरूपम् आदिष्टः भवति। अयं पूर्वरूपसन्धिः।

If the short vowel ‘अ’ comes before ए and ओ ending in a word, in the place of both the letters पुर्वरुप will occur. This is called पूर्वरूपसन्धि।

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 9 सन्धिः 7

उदाहरणम् – Eg
हरे + अव = हरेऽव → ए + अ = ए (s)।
रामो + अवदत् = रामोऽवदत् → ओ + अ = ओ (s)।

5. यणसन्धिः : ‘इको यणचि’।
य् व् र् ल् एषां ‘यण’ इति नाम। इ-ई, उ-ऊ, ऋ-ऋ, लु – वर्णानां असवर्णे परे ‘ई’ कारस्य स्थाने ‘य’ इति वर्णः। उकारस्य स्थाने ‘व’ इति वर्णः ‘ऋ’ कारस्य स्थाने ‘र’ इति वर्णः तृ’ कारस्य स्थाने ‘ल’ इति वर्णः आदिष्टः भवति। अयं यणसन्धिः।

If dissimilar vowels come before इ-ई, उ-ऊ, ऋ-ऋ and लृ letters य् for इ-ई, व् for उ-ऊ. र् for ऋ – ऋ and ल् for लृ will be substituted. This is called यण्सन्धि।

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 9 सन्धिः 8

उदाहरणम् – Eg
1. इ + अ = य → अति + अल्पः = अत्यल्पः
ई + उ = य → वाणी + उत्तमः . = वाण्युत्तमः
उ + अ = व → मनु + – अन्तरम् = मन्वन्तरम्।
ऊ + अ = व → वधू + अलङ्कारः = वध्वलङ्कारः
ऋ + अ = र → पितृ + अर्थम् = पित्रर्थम्
लृ + आ = ल → लृ + आकृतिः = लाकृतिः

6. यान्त-वान्तादेशसन्धिः : ‘एयोऽयवायावः’।
ए-ओ-ऐ-औ इति एतेषां वर्णानां स्थाने स्वरे परे अय्-अव्-आय्-आव् इति एते आदेशाः भवन्ति। अयं यान्त-वान्तादेशसन्धिः।

If a vowel comes before ए-ओ-ऐ-आ then अय्-अव्-आय्-आव् are respectively substituted. This is called यान्त-वान्तादेशसन्धिः।

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 9 सन्धिः 9

उदाहरणम् – Eg

ए + ए = अय् → हरे + ए = हरये।
ओ + ए = अव → विष्णो + ए = विष्णवे।
ऐ + अ = आय् → नै + अकः = नायकः।
औ + अ = आव् → पौ + अकः = पावकः।

अभ्यासः

प्रश्न 1.
विभज्य सन्धिनाम लिखत :

  1. गणेशः
  2. गङ्गोदकम्
  3. शचीन्द्रः
  4. वनौकसः
  5. प्रत्येकम्

उत्तरम्

  1. गणेशः → गण + ईशः = गुणसन्धिः।
  2. गङ्गोदकम् → गङ्गा + उदकम् = गुणसन्धिः।
  3. शचीन्द्रः → शचि + इन्द्रः = सवर्णदीर्घसन्धिः।
  4. वनौकसः → वन + ओकसः = वृद्धिसन्धिः
  5. प्रत्येकम् → प्रति + एकम् = यणसन्धिः।

प्रश्न 2.
संयोज्य सन्धिनाम लिखत :

  1. गौरी + ईशः
  2. महा + उत्सवः
  3. एक + एकम्
  4. अति + उत्तमः
  5. रामो + अपि
  6. गुरु + आदिः

उत्तरम्

  1. गौरी + ईशः = गौरीशः → सवर्णदीर्घसन्धिः।
  2. महा + उत्सवः = महोत्सवः → गुणसन्धिः
  3. एक + एकम् = एकैकम् → वृद्धिसन्धिः
  4. अति + उत्तमः = अत्युत्तमः → यणसन्धिः
  5. रामो + अपि = रामोऽपि → पूर्वरूपसन्धिः
  6. गुरु + आदिः = गुर्वादिः → यणसन्धिः।

इतरप्रश्नाः

प्रश्न 1.
योजयत।

1. अकः सवर्णे दीर्घः 1. पूर्वरूपसन्धिः
2. वृद्धिरेचि 2. गुणसन्धिः
3. आद्गुणः 3. वृद्धिसन्धिः
4. एडः पदान्तादति 4. सवर्णदीर्घसन्धिः

उत्तरम्

1. अकः सवर्णे दीर्घः 4. सवर्णदीर्घसन्धिः
2. वृद्धिरेचि 3. वृद्धिसन्धिः
3. आद्गुणः 2. गुणसन्धिः
4. एडः पदान्तादति 1. पूर्वरूपसन्धिः
a