Students can Download Sanskrit Lesson 1 परमकारुणिकः महर्षिः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 8 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.
Karnataka State Syllabus Class 8 Sanskrit पूरकपाठाः Chapter 1 परमकारुणिकः महर्षिः
परमकारुणिकः महर्षिः Questions and Answers, Summary, Notes
अभ्यासः
1. पञ्चषैः वाक्यैः कर्नाटकभाषया संस्कृतभाषया आङ्ग्लभाषया वा उत्तरं लिखत।
प्रश्न i.
महर्षि कीटयोः संवादं लिखत।
उत्तरम्
प्रश्न ii.
व्यासमहर्षेः वैशिष्ट्यं लिखत।
उत्तरम्
व्यासं वसिष्टनप्तारं शक्तेः पौत्रककल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्।।