KSEEB Solutions for Class 8 Sanskrit पूरकपाठाः Chapter 1 परमकारुणिकः महर्षिः

Students can Download Sanskrit Lesson 1 परमकारुणिकः महर्षिः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 8 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 8 Sanskrit पूरकपाठाः Chapter 1 परमकारुणिकः महर्षिः

परमकारुणिकः महर्षिः Questions and Answers, Summary, Notes

अभ्यासः

1. पञ्चषैः वाक्यैः कर्नाटकभाषया संस्कृतभाषया आङ्ग्लभाषया वा उत्तरं लिखत।

प्रश्न i.
महर्षि कीटयोः संवादं लिखत।
उत्तरम्
KSEEB Solutions for Class 8 Sanskrit पूरकपाठाः Chapter 1 परमकारुणिकः महर्षिः Q1

a

प्रश्न ii.
व्यासमहर्षेः वैशिष्ट्यं लिखत।
उत्तरम्
KSEEB Solutions for Class 8 Sanskrit पूरकपाठाः Chapter 1 परमकारुणिकः महर्षिः Q2

व्यासं वसिष्टनप्तारं शक्तेः पौत्रककल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्।।

a