KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 11 समासः

Students can Download Sanskrit Lesson 11 समासः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 9 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 9 Sanskrit नंदिनी Chapter 11 समासः

समासः Questions and Answers, Summary, Notes

पीठिका
पदानां संक्षेपः समासः । अर्थमनुसृत्य पदद्धयस्य अनेकेषां पदानां वा संक्षेपेण कथनं समासः भवति । समास्तस्य पदस्य विवरणं येन वाक्येन उच्यते तत् वाक्यं विग्रहवाक्यम्।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 11 समासः

Compound words are formed by joining together two or more words so as to express various relations briefly. A brief form of the words is called samaasa. Thus the compound word is a single word that results from meaning. That sentence by which a compound word is explained is called vigraha vaakya.

a

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 11 समासः 1

1. द्विगु समास:- “सङ्ख्यपूर्वी द्विगुः । द्विगुरेकवचनम् ।”
द्विगुसमासः तत्पुरुषस्य प्रभेदः । अत्र पूर्वपदं सङ्ख्यावाचकम् भवति ।
द्विगुसमास is classified under तत्पुरुष itself. In this samasa the numerical adjective precedes the noun. In this compound the meaning of multitude suggested.
KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 11 समासः 2
उदाहरणम्

  1. त्रयाणां भुवनानां समाहारः – त्रिभुवनम् ।
  2. पञ्चानां तन्वाणां समाहारः – पञ्चतन्वम् ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 11 समासः

2. कर्मधारय समासः – “तत्पुरुषः समानाधिकरणः कर्मधारयः” ।
कर्मधारयसमासोऽपि तत्पुरुषस्य प्रभेदः एव । अस्मिन् समासे विग्रहवाक्ये पूर्वोत्तर पदद्वयमपि प्रथमविभक्तै भवति ।
कर्मधारयसमास is classified under तत्पुरुषः itself. Where resolved, both the first and the second word will be in प्रथमविभक्ति ।
KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 11 समासः 3
उदाहरणम्

  1. विशेषणपूर्वपदकर्मधारयः = नीलं च तत् उत्पलं च – नीलोत्पलम्।
  2. विशेषणोभयपदकर्मधारयः = शीतं च तत् उष्णं च – शीतोष्णम्।
  3. उपमानपूर्वपदकर्मधारयः = मेघ:इव श्यामः-मेघश्यामः ।
  4. उपमानोत्तरपदकर्मधारयः = नरः सिंहः इव-नरसिंहः ।
  5. सम्भावनापूर्वपदकर्मधारयः = गङ्गा इति नदी- गङ्गानदी ।
  6. अवधारणापूर्वपदकर्मधारयः = विद्या एव धनम् – विद्याधनम् ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 11 समासः

3. द्वन्द्वसमास:- “चार्थे द्वन्द्वः” ।
अस्मिन् समासे समासघटकानां सर्वेषां पदानां अर्थाः प्रधानाः भवन्ति । इतरेतरद्वन्द्वसमासे उत्तरपदस्य यल्लिङ्गं भवति तदेव समस्तपदस्य – भवति ।
In this compound two or more nouns are told. In इतरेतरद्वन्द्वसमासे all the words are predominant.
In समाहारद्वन्द्वसमास meaning of the group is important.
KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 11 समासः 4
उदाहरणम्

  1. हरिश्च हरश्च= हरिहरौं-इतरेतरद्वन्द्वसमासः ।
  2. पाणी च पादौ च एतेषां समाहारः =पणिपादम् । समाहारद्वन्द्वः ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 11 समासः

अभ्यास:

I. एतेषां विग्रहवाक्यं विलिख्य समासनाम लिखत ।

  1. त्रिभुवनम् = त्रयाणां भुवनानां समाहारः – द्विगुसमासः ।
  2. अष्टाध्यायी = अष्टानां अध्यायानां समाहारः – द्विगुसमासः ।
  3. कृष्णसर्षः = कृष्णश्च असौ सर्पश्च – कर्मधारयसमासः ।
  4. नरसिंहः = नर:सिंहःइव – कर्मधारयसमासः ।
  5. गङ्गानदी = गङ्गा इति नदी – कर्मधारयसमासः ।
  6. कर्माजुनौ = कर्णश्च अर्जुनश्च – कर्णजुनौ ।

II. एतेषां समस्तपदं विलिख्य समासनाम लिखत ।

  1. नीलं च तत् उत्पलं च = नीलोत्पलम् – कर्मधारयसमासः ।
  2. कैलास इति पर्वतः = कैलासपर्वतः – कर्मधारयसमासः ।
  3. मेघ इव श्यामः = मेघश्यामः – कर्मधारयसमासः ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 11 समासः

III. रिक्तस्थानं पूरयत: ।

  1. उत्तरपदार्थप्रधानः __________ समासः (तत्पुरुष)
  2. पूर्वपदार्थप्रधानः ________ समासः । (अव्ययीभाव)
  3. अन्यपदार्थप्रधानः ________ समासः । (बहुव्रीहि)
  4. संख्यापूर्वः ________ समासः । (द्विगु)
  5. उभ्यपदार्थप्रधानः ________ समासः । (द्वन्द्व)

इतरप्रश्नाः

I. समस्तपदं लिखत ।

  1. नरः शार्दूलः इव = नरशार्दूलः ।
  2. राज्ञः सभा = राजसभा ।
  3. विद्या एव धनम् = विद्याधनम् ।
  4. माता च पिता च = मातापितरौ ।
  5. नवानां रात्रीणां समाहारः = नवरात्रम् ।
a