KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 15 सिद्धिक्षेत्रम्

Students can Download Sanskrit Lesson 15 सिद्धिक्षेत्रम् Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 9 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 9 Sanskrit नंदिनी Chapter 15 सिद्धिक्षेत्रम्

सिद्धिक्षेत्रम् Questions and Answers, Summary, Notes

अभ्यासः

I. एकवाक्येन उत्तरं लिखत :

प्रश्न 1.
लयाधिकारी कः ?
उत्तरम्
लयाधिकारी शिवः ।

a

प्रश्न 2.
आदिचुचनगिरि क्षेत्रस्य प्रधानभूतः देवः कः ?
उत्तरम्
आदिचुचनगिरि क्षेत्रस्य प्रधानभूतः देवः श्री गङ्गाधरेश्वरः ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 15 सिद्धिक्षेत्रम्

प्रश्न 3.
आदि चुञ्चनगिरि वने को असुरौ आस्ताम् ?
उत्तरम्
आदिचुञ्चनगिरि वने चुक्षुः कञ्चश्चेति द्वौ असुरौ आस्ताम् ।

प्रश्न 4.
आदिचुञ्चनगिरिः कुत्रास्ति?
उत्तरम्
आदिचुञ्चनगिरिः कर्णाटकराज्ये मण्ड्यमण्डले नागमङ्गलपत्तनस्य समीपे अस्ति ।

II. रिक्तस्थानं पूरयत ।

  1. क्षेत्रमिदं _________ इति प्रसिद्धमस्ति । (सिद्धिक्षेत्रम्)
  2. _________ नदी दक्षिणागङ्गा इति प्रसिद्धा । (कावेरी)
  3. भारतदेशस्य उत्तरभागे स्थितं भाग ____________ इति कथयन्ति । (आर्यावर्तः)
  4. कालभैरवेश्वरस्य दक्षिणे पार्श्वे __________ अस्ति । (मालविकादेव्याः)

III. अन्यलिङ्गपदं लिखत ।

  1. अस्य – अस्याः ।
  2. रमणीयः – रमणीया ।
  3. अयम् – इयम् ।
  4. सः – सा ।

IV. सन्धिं कृत्वा सन्धिनाम लिखत ।

  1. अत्र + एव = अत्रैव – वृद्धिसन्धिः ।
  2. रमणीये + अस्मिन् = रमणीयेऽस्मिन् – पूर्वरूपसन्धिः ।
  3. को + अपि = कोऽपि – पूर्वरूपसन्धिः विसर्गसन्धिश्च ।
  4. इति + आदिदेश = इत्यादिदेशः – यण्सन्धिः ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 15 सिद्धिक्षेत्रम्

V. पुरुषत्रये लिखत ।

1. अस्ति = लट्लकारः, परस्मैपदी, भू धातुः
प्र. पुरुषः – अस्ति – स्तः – सन्ति
म. पुरुषः – असि – स्थ: – स्थ
उ. पुरुषः – अस्मि – स्वः – स्मः

2. अस्ति = लट्लकारः, परस्मैपदी, भू धातुः
प्र. पुरुषः – अभवत् – अभवताम् – अभवन्
म. पुरुषः – अभवः – अभवतम् – अभवत
उ. पुरुषः – अभवम् – अभवाव – अभवाम्

3. गच्छतु- लोट्लकारः, परस्मैपदी, गम् धातुः
प्र. पुरुषः – गच्छतु/गच्छतात् – गच्छताम् – गच्छन्तु
म. पुरुषः – गच्छ/गच्छतात् – गच्छतम् – गच्छत
उ. पुरुषः – गच्छनि – गच्छाव – गच्छाम

VI. संयोज्य लिखत ।

अ – आ
१. मालविकादेवी – 1. वृक्षः
२. हासननगरे – 2. परशिवः
३. लयाधिकारी – 3. आदिचुञ्चनगिरिमहाविद्यालयः
४. शाल्मली – 4. मालम्मा
उत्तरम्
१ – 4, २ – 3, ३ – 2, ४ – 1

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 15 सिद्धिक्षेत्रम्

VII. इतरवचनरूपाणि लिखत ।

  1. तपः – तपसी – तपांसि
  2. तस्मिन् – तयोः – तेषां
  3. अभवत् – अभवतां – अभवन्
  4. शोभते – शोभेते – शोभन्ते

VIII. लघूत्तरं लिखत ।

प्रश्न 1.
पुराणरीत्या आदिचुचनगिरेः का कथा भवति ?
उत्तरम्
एकदा लयाधिकारी परशिवः सिद्धयोगिरूपधारी भूत्वा ‘चुञ्चनकट्टे’ इति प्रदेशम् आगतः । कावेरी तटे तपः प्रारभत । तदा रावणेनापहतां सीतां अन्वेष्यमाणौ रामलक्ष्मणौ तत्र आगतवन्तौ तौ शिवस्तुतिं अकुरुताम् । स्तुत्या सन्तुष्टः परशिवः तौ अनुगृहीतवान् इति पुराणेषु उक्तम् अस्ति ।

IX. दीर्घ उत्तरं लिखत ।

प्रश्न 1.
‘आदिचुचनगिरिः’ इति नाम कथं प्रथितम् अभवत्?
उत्तरम्
The following is the story about this place in the Purana. Once Lord Shiva came here to perform penance for the welfare of the three worlds. He sat in penance on the banks of the river Kaveri near Chunchanakatte place. Rama and Lakshmana came there in search of Seetha. They saw Lord Shiva there and prayed to him. Lord Shiva having pleased by their stotra and blessed them. According to a tale story – two cruel beings (rakshasas) by the name ‘Chunchu and Kancha’ were giving trouble to the sages. So they took shelter in the lotus feet of Shiva. Lord Shiva killed both the Rakshasas. So this place was famous as ‘Chunchanagiri’.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 15 सिद्धिक्षेत्रम्

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 15 सिद्धिक्षेत्रम् Q1

इतरप्रश्नाः

I. पर्यायपदं लिखत ।

  1. पवित्रम् = पावनम्
  2. प्रसिद्ध = प्रख्यातः
  3. सदा = सर्वदा
  4. लयः = नाशः

II. विरुद्धार्थकपदं लिखत ।

  1. आगतः × निर्गतः
  2. स्तुतिः × निन्दा
  3. असुरः × सुरः
  4. उत्तरः × दक्षिणे

पीठिका
भारतदेशस्य उत्तरभागे काशी, अयोध्या, मथुरा, बदरी, केदारदीन च पुण्यक्षेत्राणि विराजन्ते । दक्षिणभारते अस्माकं कर्नाटक राज्ये गोकर्णः, उडुपि, धर्मस्थलं इत्यादीनि पवित्रस्थानानि विराजन्ते । एतादृशपुण्यक्षेत्रेषु ‘आदिचुचनगिरिः’ सिद्धिक्षेत्रमिति प्रथितम् ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 15 सिद्धिक्षेत्रम्

India is a sacred land of pilgrim centres. Northside of Vindhya mountain is called as ‘Aryavartha’. In the northern part of India, there are famous pilgrim centres like Kaashi, Ayodhya, Mathura, Badari and Kedar. In the south in our Karnataka state – Gokarna, Udupi, · Dharmasthala are the famous pilgrim places. Among these ‘Aadhichunchanagiri’ is an extraordinary pilgrimage. This place is also known as ‘Siddikshetra’.

सिद्धिक्षेत्रम् Summary in Kannada 1

सिद्धिक्षेत्रम् Summary in Kannada

सिद्धिक्षेत्रम् Summary in Kannada 2

सिद्धिक्षेत्रम् Summary in Kannada 3

सिद्धिक्षेत्रम् Summary in Sanskrit

सारांश:
पवित्रक्षेत्रमिदं ‘आदिचुञ्चनगिरिः’ कर्णाटकराज्ये मण्ड्यमण्डले नागमङ्गलपत्तनस्य समीपे विराजते । उन्नतगिरियुक्तं क्षेत्रमिदं चन्दनादिवृक्षः परिवृते परिसरे विराजते । अत्र बने मयूरादयः प्राणिपक्षिणः तथा वनस्पतयः सुगन्धपुष्पलताः दृश्यन्ते । वनमिदं ‘मयूरवनम्’ इति प्रसिद्धम् । इदं क्षेत्रं पुराणप्रसिद्धमपि भवति । एक्दा परशिवः सिद्धयोगिरूपधारी भूत्वा । ‘चुचनकट्टे’ प्रदेशम् आगतः । तत्र कावेरीतीरे तपः आरभत । तदा सीता अन्वेष्यमाणौ रामलक्ष्मणौ आगतवन्तौ । तौ शिवस्तुतिं अकुरुताम् । स्तुत्या सन्तुष्टः शिवः तौ अनुगृह्य तप: ताप्तुं चुञ्चनगिरिक्षेत्रं अगच्छत् । जनपदानां कथानुसारेण यदा परशिवः चुञ्चनगिणि अरण्ये ध्यानस्थः अभवत् दतदा तत्र चुञ्चः कञ्चश्येति द्वावसुरौ निवसन्तौ आस्ताम् । एतयोः असुरयोः हिंसाम् असहमानाः ऋषिगणाश्च ईश्वरं प्रार्थितवन्तः । तदा सः सिद्धयोगी तौ असुरौ जघान । एवम् आदौ चुञ्चासुरस्य निवयासात् क्षेत्रमिदं ‘आदिचुञ्चनगिरिः’ इति प्रथितमभवत् ।

सिद्धिक्षेत्रम् Summary in Sanskrit 1

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 15 सिद्धिक्षेत्रम्

अत्र अनेके देवालयाः शोभन्ते । तेषु गङ्गाधरेश्वरः, मल्लेख्वरः, कालभैरवेश्वरः, मालाम्बिका इत्यादयः प्रमुखाः । प्रतिवर्षमत्र रथोत्सव: बैभवेन प्रचलति । कालभैरवेश्वरदेवालयः इदानी क्षेत्राध्यक्षाणां श्री बालगङ्गाधारनाथमहास्वामिनां परिश्रमेण बृहन्मन्दिरं निर्मितमस्ति । प्रतिदिनं सहस्राधिकाः जनाः आत्रागच्छन्ति । अस्य क्षेत्रस्य मठस्य शिक्षणसंस्ता: कर्णाटकराज्ये अनेकग्रामेषु नगरेषु च विद्यन्ते । संस्कृतस्य प्रसारार्थं प्रचारार्थञ्च श्रीमठद्वारा श्रीकालभैरवेश्वर संस्कृतवेद-आगममहाविद्यालयः, स्थापितः । हासननगने श्री आदिचुञ्चनगिरि संस्कृतमहाविद्यालयः स्थापितः वर्तते । एवं संस्कृतस्य पोषणार्थं स्वामिभिः प्रदत्तं योगदानम् अद्वितीयमस्ति।

सिद्धिक्षेत्रम् Summary in English

‘Adichunchanagiri’ is an extraordinary pilgrim centre of Karnataka. It is situated near Nagamangala city of Mandya district. It is surrounded with the mountain which is full of sandalwood and other precious trees. Plenty of animals and birds are living in the nearby forest. Plenty of peacocks can find in that area. So this place is also called as ‘Mayoora Vanam’ (peacock garden) by the Government of Karnataka.

The following is the story about this place in the Purana. Once Lord Shiva came here to perform penance for the welfare of the three worlds. He sat in penance on the banks of the river Kaveri near Chunchanakatte place. Rama and Lakshmana came there in search of Seetha. They saw Lord Shiva there and prayed to him. Lord Shiva having pleased by their stotra and blessed them. According to a tale story – two cruel beings (rakshasas) by the name ‘Chunchu and Kancha’ were giving trouble to the sages. So they took shelter in the lotus feet of Shiva. Lord Shiva killed both the Rakshasas. So this place was famous as ‘Chunchanagiri’.

सिद्धिक्षेत्रम् Summary in English 1

Many temples are situated in this place. Important temples are Gangadhara, Malleshwara, Kaalabhairava and Malambikadevi. At the time of yearly Rathotsava (chariot festival), thousands of devotees will take part in the Rathotsavam. Sri Kalabhairaveshwara temple is renovated by His Holiness Sri Balagangadharanatha Swamy who is the president of the pilgrimage.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 15 सिद्धिक्षेत्रम्

Plenty of educational institutions of Adichunchanagiri Mutt were established in the villages and the urban of Karnataka. Not only that Sri Kalabhairaveshwara Samskrutha and Agama Paathashala was started for Samskrutha education. Sri Adichunchanagiri College of Hassan also famous for teaching Samskrutha. Like this, His Holiness Sri Balagangadharanatha Swamy is the model for everyone to do welfare.

a