KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 8 विस्मृतभेदाः सन्तः

Students can Download Sanskrit Lesson 8 विस्मृतभेदाः सन्तः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 9 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 9 Sanskrit नंदिनी Chapter 8 विस्मृतभेदाः सन्तः

विस्मृतभेदाः सन्तः Questions and Answers, Summary, Notes

अभ्यासः

I. एक वाक्येन उत्तरं लिखत ।

प्रश्न 1.
सर्वेषां एक्यं केषां वाज्छा भवति ?
उत्तरम्
सर्वेषां एक्यं पूर्वजमुनिजन – कविजनानां वाज्छा भवति ।

a

प्रश्न 2.
हृदये कः विभेदः न भवेत् ?
उत्तरम्
हृदये भाषाधनमतजातिविभेदः न भवेत ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 8 विस्मृतभेदाः सन्तः

प्रश्न 3.
किं किं प्रलयं संयातु इति कवेः आशयः ?
उत्तरम्
घर्षण – लुण्ठन – वज्जन – हननं प्रलयं संयातु इति कवेः आशयः।

प्रश्न 4.
हृदये कीदृशः भावः लसेत् ?
उत्तरम्
हृदये भ्रातुर्भावः लसेत् ।

प्रश्न 5.
किमर्थं हस्तं प्रसरणीयः ?
उत्तरम्
दुःखितदीनजनानां नेतुं हस्तं प्रसरणीयः।

II. रिक्तस्थानं पूरयत ।

  1. सुखिनस्सर्वे सन्त्विति गानं तेषां __________ । (बहुहृद्यम्)
  2. सुवर्णपुष्पां ____________ क्रष्ट्रम आयान्तु । (पृथिवीमेतां)

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 8 विस्मृतभेदाः सन्तः

III. लिङ्ग – विभक्ति – वचनानि लिखत ।

  1. वाच्छा = स्त्रीलिङ्गः – प्रथमविभक्तिः – एकवचनम्
  2. सुखिनः = पुंलिङ्ग – प्रथमविभक्तिः – एकवचनम्
  3. तेषाम् = पुं/नपुंसकलिङ्ग – षष्ठीविभक्तिः – बहुवचनम्
  4. मातुः = स्त्रीलिङ्गः – षष्ठीविभक्तिः – एकवचनम्

IV. लकार-पुरुष-वचनानि लिखत ।

  1. कुर्वन्तु → लोट्लकारः – प्रथमपुरुषः – बहुवचनम्
  2. प्रदहति → लट्लकारः – प्रथमपुरुषः – एकवचनम्
  3. जहतु → लोट्लकारः – प्रथमपुरुषः – बहुवचनम्

V. वाक्ये योजयत।

  1. मत्वा = वयं भारतीयाः इति मत्वा जीवामः ।
  2. हृदये = हृदये जातिभाषा भेदः मा भवतु ।
  3. सततम् = छात्राः सततं पठनीयम् ।
  4. मा = जनेषु भेदः मा भवतु ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 8 विस्मृतभेदाः सन्तः

VI. पर्यायपदानि लिखत ।

  1. धनम् = वित्तम् ।
  2. हस्तः = करः ।
  3. अनिलः = वायुः
  4. अनलः = अग्निः

VII. सन्धिं विभज्य नाम लिखत ।

  1. सन्त्विति – सन्तु + इति – यण् सन्धिः ।
  2. आलस्यं हित्वा – आलस्यम् + हित्वा – अनुस्वारसन्धिः ।
  3. भावापन्नाः – भाव + आपन्नः – सवर्णदीर्घसन्धिः ।

VIII. विरुद्धार्थक पदानि लिखत ।

  1. भेदः × अभेदः
  2. स्मरणम् × विस्मरणम्
  3. एक्यम् × अनैक्यम्
  4. निर्मलम् × मलम् ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 8 विस्मृतभेदाः सन्तः

IX. अन्य लिङ्गपदानि लिखत ।

  1. माता – पिता
  2. सर्वे – सर्वाः
  3. पूर्वजः – पूर्वजा
  4. भ्राता – भगिनी

इतरप्रश्नाः

प्रश्न 1.
विद्वान् जि. महाबलेश्वरभट्ट महोदयस्य देशकालादि विषये लिखत।
उत्तरम्
KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 8 विस्मृतभेदाः सन्तः Q1

पीठिका

  • कविः – विद्वान् जि. महाबलेश्वरभट्टः
  • जननम् – 12.06.1948
  • जन्मस्थानम् – हित्तलहल्लि, यल्लापुर – उपमण्डलम्, उत्तरकन्नड मण्डलम्
  • कृतयः – समासः, कारकम्, सन्धिः , कन्नड-संस्कृत क्रियापदकोशः।
  • कार्यक्षेत्रम् – संस्कृतशिक्षणम्, विशेषोपन्यासाः, देशे अनेक विद्वत् गोष्ठीषु प्रबन्धोपस्थापनं च ।
  • एषः वरेष्णः – बेङ्गलूरुनगरस्थे श्री चामराजेन्द्रसंस्कृतमहाविद्यालये व्याकरणशास्त्रस्य उपप्राध्यापकः आसीत् ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 8 विस्मृतभेदाः सन्तः Q1.1

Vidwan G. Mahabaleshwara Bhatta was born on 12th June 1948 in a village called Hittalahalli at Yallapur taluk of Uttara Kannada district. He served as a Asst. Professor of Vyakarana Shastra in Sri Chamarajendra Sanskrit College, Bangalore. His works are समासः, कारकम्, सन्धिः

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 8 विस्मृतभेदाः सन्तः

विस्मृतभेदाः सन्तः Summary in Kannada

विस्मृतभेदाः सन्तः Summary in Kannada

विस्मृतभेदाः सन्तः Summary in English

  1. Please leave up enmity among the people. Be calm and develop patriotism and unity.
  2. Our ancient Rishi munis said that “let all the living beings attain happiness’. So one and all should develop communal harmony. Be secular and help needy people.
  3. River Ganga-Kaveri is the famous rivers of our nation. Please leave up laziness. Be active and be brave ever.
  4. Bad qualities like – enmity, cheating should vanish from the people’s mind. Communal harmony will spread everywhere.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 8 विस्मृतभेदाः सन्तः

विस्मृतभेदाः सन्तः Summary in Sanskrit

सारांश:

  1. भवन्तः परस्परभेदभावं विस्मरन्त । मनसि – निर्मलभावः भवतु। भावैक्यं हृद्रन्तुं भवतु ।
  2. पूर्वजानां अभिप्रायः ‘सर्वे भवन्तु सुखिनः’ इति। तस्मात् जाति मत-भाषाभेदः मा भवतु । दुःखितानां दीनानां च विषये सहायं कुर्वन्तु ।
  3. गङ्गा-कावेरी इत्याद्याः नद्याः अस्माकमेव । आलस्यं त्यजन्तु निरन्तरं कार्यं कर्तुं सिद्धाः भवन्तु । धैर्य मा त्यजन्तु ।
  4. घर्षणवन्चनादयः सर्वत्र मा भवतु । सनेहभावना सर्वत्र भवतु। वायुजलाग्रयः सर्वेषां कृते समानाः एव ।
a